SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नेन लजादिभिमग्णाद्यनर्थपरम्पगसम्भवान्परमार्थताऽसत्यवानम्येनि : ‘मामोव निमपोपदेशः परेषाममन्यापदेशः । महमाकागनाभोगादिना व्याजेन वा, यथा-अम्पाभिग्नदिदमिदं वामन्यभिधाय पगविजितः, इन्येवं वा कथनन परंपामसत्यवचनव्युत्पादननिचारः माक्षात्कारणामान्य प्रवर्तनाति ४ · ऋडलेटकरणे नि अमद्भुनाथम्य लेखम्य विधानमित्यर्थः । एतम्य नाविचारवं प्रमादागिना दुर्विवकत्वेन वा. पयाम पावादः प्रत्यास्यानोऽयं तु कुटलेवा, न मृषावादनम . इति भावयन इति ।।।।। वाचनान्तर न कनालियं गयालिगं भृमालियं नामाप्रहार कडसक्व मधिकरणे नि' पठाने । आवश्यकादी पुनरिम स्थलमपावादभेदा उक्ताः । ततोऽयमर्थः सम्भाव्यते । एत एवं प्रमादसहमाकागानाभोगेभिधीयमाना मपावादविरतेतिनाग भवन्याकुट्या च भङ्गा इति । एतेषां चंदं म्वरूपम । कन्या अपरिणीता स्वी, नदर्थमली कन्यालीकम, तन वा लोकेऽनितिन्वादिहोपालन सर्वत्र मनुष्यजातिविषयमलीकमुपलक्षितम । एवं गवालीकमपि चतुष्पदजान्यलीकोपलक्षणम । भूम्यलीकमपदानां सचेतनातनवस्तृनामलीकम्योपलक्षणम् । न्यासी द्रव्यनिक्षेपः परः समर्पित - व्यमित्यर्थस्तम्यापहागऽपलपनं न्यासापहारः । तथा कूटमसद्भुनमसन्यायसवादनेन माझ्यं माक्षिकर्म कूटमाक्ष्य, कम्मिनित्याह मधिकरणे व्योर्विवदमानयोः सन्धानकरण विवादच्छेद इत्यर्थः । इह च न्यायापहादिद्वयम्य आद्यत्रयान्नविऽपि प्रधानविवक्षयापद्धवसाक्षिदानक्रियया देनोपादानं द्रष्टव्यमिति ।। ४६ ।। तयाणन्तरं च णं थूलगस्स अदिण्णादाणवरमणस्स पञ्च अइयारा जाणियबा, न समायरियवा । तं | जहा-तेणाहडे, तक्करप्पओगे, विरुद्भरजाइकम्म, कूडतुल्लकूडमाणे, तप्पडिरूवगववहारे ३ ॥ ४७ ॥
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy