SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मक &| अथ कश्चित्तदपहरति, त्वं च तमाक्रोशयसि। तत एवमभ्युपगमे सति यददसि नास्त्युत्थानादि इति तते मिथ्या-असत्यमित्यर्थः ।। २००॥ एत्थ णं से सद्दालपुत्ते आजीविओवासए सम्बुद्धे ।। २०१ ॥ तए णं से सद्दाल कुत्ते आजीविओवासए लमणं भगवं महावीरं वन्दइ नमसइ, २त्ता एवं वयासी, इच्छामि णं भन्ते ! तुभ अन्तिए थम्न निसामेत्तए । २०२ ॥ तए पां समणे भगवं महावीरे सदालपुत्तस्स आजीविओवासगस्स तीसे य जाव धम्म परिकहेइ ।। २०३॥ तए णं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्ठतुटू जाव हियए जहा आणन्दो तहा गिहिधम्म पडिवजइ। नवरं एगा हिरणकोडी निहाणपउना एगा हिरणकोडी वुड्विपउत्ता एगा हिरणकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएणं जाव समणं भगवं महावीर बन्दइ नमसइ. २त्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ, २त्ता पालासपुरे नया मज्झं मझगं जेणेव सए गिहे जेणेव अग्गिमित्ना भारिया तेणेव उवागच्छइ, रत्ता अग्गि मिन भारिणं एवं वयामी. एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समासढ, तं गच्छाहि . तुम सभा भगवं महावीर बन्दाहि जाव पज्जुवासाहि, ममणस भगवओ महावीरस्त अन्तिए पश्चाण
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy