________________
उपासक-ता वाचनान्तरे 'महल्लकुब्बसंठिया दो वि से कवोला' तर क्षीणमांसत्वादन्नतास्थित्वाच्च 'कृब्वं ति' निम्न क्षाममित्यर्थः, तत्संथिको द्वावपि तस्य | ॥२३॥
कपोली गण्डौ। तथा 'बोडय नि' घोटकपुच्छबत-अश्ववालधिवतम्य पिशाचरूपम्य उमणि-कुर्चकशाः, तथा कपिलकपिलानि-अतिकडाराणि, विकृतानीत्यादि तथैव । पाठान्तरेण 'घोडयपुंछ व तम्स कविलफरसाओ उढलोमाओदाहियाओं तत्र परुष-कर्कशम्पर्श ऊर्ध्वरोमिके न तिर्यगवनते इत्यर्थः। दंष्ट्रिक-उत्तरोष्टरोमाणि। ओष्ठौ-दशनच्छदौ उप्यस्येव लम्बा-प्रलम्बमानौ। पाठान्तरेण · उट्टा से घोडगस्स जहा दो वि लम्बमाणा'। नथा फाला-लोहमयकुशाः, तत्सदृशा दीवयात्, 'से' तस्य दन्ता-दशनाः। जिह्वा यथा शूर्पकर्तरमेव नान्यथाकारा, विकृतेत्यादि नदेव। पाटान्तरे 'हिंगुलुयधाउकन्दविलं व तम्म वयग' इति दृश्यते। तत्र हिङ्गुलुको-वर्णद्रव्यं तद्रपो धातुर्यत्र तत् , नथाविधं यत्कन्दरबिलं-हालक्षणं रन्ध्र दिव नस्य वदनम् । 'हलकुदाल त्ति' हलस्योपरितनो भागः नन्सस्थिते-नदाकारे अनिवदीय में
तस्य 'हणुय तियाविशेषौ । गलकडिल्लं च तम्स नि' गल्ल एव कपोल एवं कडिल्लं मण्डकादिपचनभाजनं चः समुच्चये, तस्य पिशाच& रूपस्य 'खटुं नि' वर्गाकार निम्नमध्यभागमित्यर्थः । फुट नि 'विदीर्ण, अनेनैव साधर्म्यण कडिल्लमित्युपमानं कृतम । कविलं ति' व
तः ' फरुसं ति पतः 'महलं ति 'महत् । तथा मृदङ्गाकारण-मर्दलाकृत्या उपमा यम्य म मृदङ्गाकारोपमः 'से' तस्य मन्धों ऽशदेदाः । ' पर पनि पुग्वरकपाटोपमं 'म' नस्य वा उगम्थलं विस्तीर्णत्वादिति । तथा कोष्टिका-लोहादिधातुधमनाथ मनिकामवी कुलिका च्या यगंम्थानं तन मंस्थिती नम्य दापि वाह-भुजी म्लावित्यर्थः । तथा निसापाहाण नि मुगादिदलनशिला तन्मम्धिनी पृथुलवालवाभ्यां. दापि अग्रहस्ती-भुजयोग्यभृतौ करावित्यर्थः । तथा 'निमालोद त्ति ' शिलापुत्रकः, तसंस्थानसंस्थिता हानमार रायः दीवाभ्याम । नया ' सिरिपपुडं ति ' किसम्पुटरपैक दल, नसम्बितारतम्य 'नक व ति' नखा हस्ताङ्गुलि
5
IM