SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उपासकारणे उप्पन्नणाणदसणधरे जाव महियपुइए जाव तच्चकम्मसम्पयासम्पउत्ते, से तेणद्वेणं देवाणुप्पिया! एवं ॥ ४५ ॥ चइ समणे भगवं महावीरे महामाहणे । आगए णं देवाणुप्पिया ! इहं महागोवे ? के णं देवाणुप्पिया ! लमहागोवे ? समणे भगवं महावीरे महागोवे । से केणटुणं देवाणुप्पिया । जाव महागोवे ? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए वहवे जीवे नस्समाणे विगस्तमायो खजाणेन. माणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्भमएणं दण्डेणं सारक्खमाणे सावेमागे निवान.. स्थिं सम्पाले से तेगणं सदालपुत्ता ! एवं बुच्चइ समणे भगवं महावीरे महागोबे। आगए णं देवा पिया! इहं महासत्यवाहे ? के णं देवाणुप्पिया ! महासत्यवाहे ? सदालपुत्ता ! समणे भगवं महावीरे महासत्यवाहे । से केणद्वेणं ? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाण जाव विलुप्पमाणे धम्ममरण पन्थेणं सारक्खमाणे निराणमहापट्टणाभिमुहे साहत्धिं सम्पावेइ. से नेणगुणं सद्दालपुत्ता ! एवं बुच्चइ समणे भगवं महावीरे महासत्थवाहे । आगए णं देवाणुपिया ! इहं महाधम्मकही ? के गं देवाणप्पिया ! महाधम्मकही? समणे भगवं महावीर महाधम्मकही।
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy