SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पडियन्ने, तं गच्छामि णं सदालपुत्तं आजीविओवासयं समणाणं निरयन्थाणं दिट्ठि वामेत्ता पुणरवि आजीfarais verfree fa कट्टु एवं सम्पेहेइ, रत्ना आजीवियसङ्घसम्परिवुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेत्र उवागच्छइ, रना आजीविय सभाए भण्डगनिक्खेवं करेइ, रत्ता कइवएहिं आजीfree ef जेणेव महालपुते समशोवास तेणेव उवागच्छइ || २१४|| तए णं मे मद्दालपुत्ते समणोवासए गोसालं मङ्गलिपुत्तं एजमाणं पासइ, रत्ता नोआढाइ नो परिजाणइ, अणाढामाणे अपरियाणनाणे तुसिणीए संचि ॥२१५|| तर णं से गोसाले मङ्गलिपुते सहालपुत्तेणं समणोवासपूर्ण अगादाइजमाणे अपरिजाणिजमाणे पीठफलसेनासंधारद्वाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुनं समणोवासयं एवं क्यासी, आगए णं देवाणुप्पिया! इहं महामाहणे ? ॥ २१६ ॥ तए णं से सालपुत्ते समणोवास गोसालं मलिपुत्तं एवं वनासी. के णं देवापिया ! महामाहणे ? || २१७ || तए णं से गोसाले - ayogi समोवासयं एवं वयासी, समले भगवं महावीर महामाहणे । सकेण देवाणुपिया ! एवं gas aणे भगवे महावीरे महामTहणं ? एवं खलु सापुता ! समणे जगवं महावीरे महामा
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy