SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ CREAK 'तओ मंससोल्लए न वीणि मांसशृल्यकानि, शुले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः ॥'आदाणभरिसियं त्ति' आदान-आदरणं यदुदकतैलादिकमन्यतरद्रव्यपाकायामावुत्ताप्यते तद्भृते 'कडाईसि त्ति' केटाहे-लोहमयभाजनविशेपे आयामि-उत्काययामि । 'आइश्चामि त्ति' पाासिञ्चामि ॥ १२८ ॥ तए णं से देवे गं नीलुप्पल जाव असिं गहाय चुलणीपियं सक्षणोवासयं एवं वयासी "हं भो चुलणीपिया समणोवासयो जहा कामदेवो जाव न भञ्जसि, तोते अहं अजजिटुं पुत्तं साओ गिहाओ नीणेमि, २ त्ता तव अग्गओ घा मि, २ ता तओ मंससोल्लए करेमि, २ ना आदाणभरियसि कडाहयंसि अबहेमि, 5 रत्ता तव गायं मंसण सोणिएण य आइञ्चामि, जहाणं तुम अदुहवल? अकाले चेव जीवियाओ ववरो विजमि ॥२८॥ तएज से चुलणीपिया समणोवासए तेणं देवेणं पर वुत्ते समाणे अभीए जाव विहरइ * ॥१२९॥ तए णं से दे चुलणीपिय समणावासयं अभीयं जाव पासइ. २त्ता दोच्चं पि तच्चं पि चुलणीपियं | समणोवासयं एवं वयम्सी "हं भा चुलणीपिया समणोवासया" तं च भणइ सो जाव विहरइ ॥ १३०॥ तए णं में देव चुलगएपयं समणोवासयं अभीयं जाव पासित्ता आसुरगे चुलणीपियस्स समणोवासयम्स जेटुं पुत्त गिहाओ नोइ. रत्ना अग्गआ बाएइ, २त्ता तओ मंसस ल्लए करेइ, २चा आदाणभरियसि -
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy