SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उपासक-ला चारास्त उपलक्षणमतिचारान्तराणामवसेया, नववधारणम। यदाहः, पूज्या:-"पश्च पञ्चाइयाराओ. मुत्तम्मि जे पदसिया। ने नावहारणद्वाए, दिशा ॥१३॥ है किन्तु ते उवलक्रवण ॥१॥” इति। इदं चेह तत्वम् । यत्र व्रतविषयेऽनाभोगादिनानिक्रमादिपदत्रयेण वा स्वबुडिकल्पनया वा व्रतसापेक्षतया व्रत विषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां त भङ्ग, इत्येवं सङ्कीर्णातिचारपदगमनिका कार्या। अथ सर्वविरसावेवातिचारा भवन्ति, देशविरतौ तु भङ्गा एव । यदाह-"सव्वे वि य अइयारा, सालणाणं तु उदयो हुन्ति । मलच्छेज पुण होइ बारसण्ई कसायाणं ॥१॥' अत्रीच्यते इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्था, न देशविरत्यादिभङ्गदर्शनार्था । तथैव वृत्ती व्याख्यातत्वात । तथा सञ्चलनोदयविशेषे सर्वविरतिविदोषम्यातिचारा एव भवन्ति, न मूलच्छेद्यम । प्रत्याख्यानावरणादीनां तदये पश्चानुपूर्त्या सर्व विग्त्यादीनां मूलतः छेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपि न देशविग्न्यादावतिचाराभावः सिध्यति । यतो यथासंयतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति, 2 इतरचारित्रं सम्यक्तं च सातिचारमुदयविशेषान्निरतिचारं च भवतीति । एवं तृतीयोदये सरागचरणं भ्रश्यति, देशविरतिसम्यक्ते सातिचारे निरतिचारे च प्रत्येकं तथैव स्याताम । द्वितीयोदये देशविरतिभ्रंश्यति, सम्यक्त्वं तु तथैव द्विधा स्यात् । प्रथमोदये तु सम्यक्त्वं भ्रष्यतीति। एवं चैतत् , कथमन्यथा सम्यक्तवातिचारेषु दैशिकए प्रायश्चित्तं तप एव निरूपित, साविकेषु त मूलमिति । अथानन्तानुवन्ध्यादयो द्वादश कपायाः सर्वघातिनः मचलनास्तु देशघातिन इति । ततश्च सर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति सत्यं, किन्तु यदेतन्मर्वघातित्वं द्वादशानां कपायाणां, तत्सर्वविन्यपेक्षमेव शतकर्णिकारण व्यान्यात, न त सम्यत्तवायपेक्षमिति । तथा हि तद्वाक्यं " भगवष्पणीय पञ्चमहत्व यमइयं अद्वारससीलङ्गसहम्मकलिय चारित्तं पाएन्ति ति मवघाइणो" ति । किञ्च प्रागुपदर्शिताया: "जारिसओ' इत्यादि गाथायाः मामात चारभङ्गो देशविरतिसम्यक्त्वयोः प्रतिपनच्याविति ॥ ६॥ **4-240-% 5649568964C
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy