SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उपासक ॥२८॥ पच्छिमभाएणं तिक्खुत्तो गीवं वेढेइ, २ ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निक्कुट्टेइ ॥ १०९ ॥ तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेइ ॥ ११० ॥ ' उज्जलं ति' उज्ज्वलां-विपक्षलेशेनाप्यकलङ्किताम, विपुलां - शरीरव्यापकत्वात् कर्कशां - कर्कशद्रव्यमिवानिष्टाम, प्रगाढां - प्रकर्षवतीम्, चण्डां - रौद्राम्, दुःखां - दुःखरूपां न सुखामित्यर्थः । किमुक्तं भवति, ' दुरहियासं ति ' दुरधिसह्यामिति ॥ ११० ॥ तणं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ, २ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे सन्ते ३ सणियं सणियं पञ्च्चोसक्कइ, २ त्ता पोसहसालाओ पडिणिक्खमइ, २ ता दिव्वं सप्परूवं विप्पजहइ, २ त्ता एवं महं दिव्वं देवरूवं विउवइ हारविराइयवच्छं जाव दसदिसाओं उज्जोवेमाणं पासाईयं दरिसणिजं अभिरुवं पडिरूवं ॥ १११ ॥ दशाङ्गम. 'हारविराइयवच्छे ' इत्यादौ यावत्करणादिदं दृश्यम । ' कडगतुडियथम्भियभुयं अङ्गदकुण्डलमट्टगण्डतल कण्णपीढधारि विचित्तहत्थाभरणं विचित्तमालामउलिं कल्लाणगपवरवत्थपरिहियं कल्लाणगपवरमल्लाणुलेवणधरं भासुरबोन्दि पलम्बवणमालाधरं दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संटाणेणं दिव्वाए इड्ढीए दिखाए जुईए दिखाए पभाए दिखाए छायाए दिव्वाए २॥ २८ ॥
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy