SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अञ्चीए दिव्वणं तेएणं दिवाए लेसाए तिः कण्ठयम् । नवर कटकानि-कडणविशेषास्तुटितानि-बारक्षकालाभिरतिबहुत्यास्तम्भितो-स्तस्वीकृती भुजौ यस्य तत्तथा। अङ्गद च-कयूरे, कुण्डले र-प्रतीते. मृष्टगण्डतले-धृष्टगण्ड थे कर्णपीठाभिवान-कर्णाभरणेनेच धारयति यत्तत्तथा, तथा विचित्रमालाप्रधानो मालिमुकुट मस्तकं वा यस्य तत्तथा. कल्याणक-अनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा । कल्याण-16 कानि प्रवराणि माल्यानि-कुसुमानि अनुलेपनानि च वारयति यत्तत्तथा । भास्वरवीन्दीक-दीप्तशरीरम् । पलम्बा या ननमाला-बाभरणाविशेषानां धारयति यत्तत्तथा । दिव्येन चणेन युक्तमिति गम्यते, एवं सर्वत्र, नवरं या-बिमानवस्त्रमणादिकया, युक्त्या--इष्टपरिवारादियोगेन, अभया-प्रभावेन, छायचा--प्रतिबिम्बेन, अर्चिपा-दौप्तिञ्चालया, नेजसा-ताया, लेश्यया--आमारिगामेन, उद्योल यन् -प्रकाशयन , शोभयन्निति, प्रासाटीयं-चित्ताहादक. दर्शनीयं-यत्पत्र्यचक्षन श्राम्यति, अभिलाई- मनो, प्रतिरूप-सारं २ प्रतिरूपं यस्य ॥१११॥ दिलवं देवरूवं विजवड, २ ता कामदेवस्स समणोवासयस पोसहसालं अण' पविलइ, २ ना अन्तलि. खपडिवस सखिड्विणियाई पञ्चवपणाई वत्थाई पवरपरिहिए कामदेवं समणोवास एवं वयासी । “हं भो कामदेवा समणोवासया धन्ने सि गं तु देवाणुप्पिया. सम्पुरणे कयल्ये कमलकवण, मुलहे णं तव देवाणुप्पिया मापुस्मए जम्मजीवियफले, जस्सणं नव निन्गन्थे पाइयणे इमेधारूवे पाडवनी लद्धा पत्ता अभि-, समन्त्रागया । एवं खलु देवाणप्पिदा, सक्के देविन्द देवराया जा सकसि लोहासणंसि चउरासीईए सामा फ
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy