________________
'तुरुकधुव नि' सेल्डकलक्षणों धूपः ॥ ॥ पंजविहि नि थाहारप्रकारम । कपन नि' मुद्रादिपा घृतलिननाडलप्या वा ॥ 5 ॥ भक्व नि ' ग्वरविशदमभ्यवहार्य भक्षमिन्यन्यत्र रूहम, इट मुपकान्नमात्र नदिक्षितम । 'यषण नि' घृताः प्रमिहाः । ग्वण्टम्बल नि ' खण्टलिप्तानि खाद्यानि अशोकवर्नयः खण्टरवाद्यानि ॥ ३४ ॥
तयाणन्तरं च णं आयणविहिपरिमाणं करेड़ । नन्नत्थ कलमसालिओयणणं, अवसेस ओयणविहिं पञ्चक्वामि ३ ॥ ३५ ॥ तयाणन्तरं च ण सूवविहिपरिमाणं करेइ । नन्नत्थ कलायमूवण वा मुग्गमाससूवेण वा, अवसेसं सूवविहिं पच्चक्खामि ३ ॥ ३६ ॥ तयाणन्तरं च ण घयविहिपरिमाणं करेइ । नन्नत्थ सारइएणं गाघयमण्डेणं, अवसेसं घयविहिं पञ्चक्वामि ३॥ ३७॥
'ओयण नि' ओदनः करं । 'कलमसालि ति' पूर्वदेशप्रसिडः ।। ३ । 'मृब नि मपः दालिः करम्य द्वितीयाशनं प्रसिद्ध पत्र । कलायमूवे नि ' कलायाश्चणकाकारा धान्य विशेषा मुद्दा माषाश्च प्रसिहाः ॥ ३६॥ 'माग्दएणं गोघयमण्टणं ति' शारदिकेन | शरकालोत्पन्नेन गोघृतमण्डेन गोघृतसारेण ॥ ७॥
तयाणन्तरं च णं सागविहिपरिमाणं करेइ। नन्नत्थ वत्थुसाएण वा चूच्चुसाएण वा तुंबसाएण वा सुत्थियसाएण वा मण्डुकियसाएण वा, अवसेसं सागविहिं पञ्चक्खामि ३॥३८॥ तयाणन्तरं च णं माहुरयविहि