SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ༢ བུ བུད ཏདེ་རེད तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिवहमध्ययनमानन्द एवाभिधीयते, एवं सर्वत्र गाहावड ति' गृहपतिहिमाद्विशेष: 'कुण्टकोलिए चि' रूपान्त: ।। १-२॥ एवं जल जम्बू ! तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था, वणओ । तस्स वाणियगामस्स नयरस बहिया उत्तरपुरस्थिमे दिसीभाए दुइपलासए नाम चेइए । तत्थ णं वाणियगामे नवरे जियसत्तू राया होत्था, वण्णओ । तत्थ णं वाणियगामे आणन्दे नाम गाहावई परिवसइ, अड्डे जाव अपरिभूए ॥ ३ ॥तस्स णं आणन्दस्स गाहावइस्स चत्तारि हिरणकोडिओ निहाणपउत्ताओ, चत्तारि हिर-2 पणकोडिओ बुद्धिपउत्ताओ, चत्तारि हिरण्णकोडिओ पवित्थरपउत्ताओ, चत्तारि वया दसगोसाहस्सिएणं वरण होत्था ॥ १ ॥ प्रविस्तरो-धनधान्यद्विपदचतुष्पदादिविभूतिविस्तरः । बजा-गोकुलानि । दशगोसादृस्रिकेण-गोसहस्रदशकपरिमाणेनेत्यर्थः ।।४।। से णं आणन्दे गाहावई बहूणं राईसर जाव सत्थवाहाणं वहसु कज्जेसु य कारणेसु य मन्तेसु य कुदुम्बेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य || རེཏུརེ་ ཀུར ར ཨུ ཧེཏུན
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy