SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पयाहिणं करे २ ता वन्दइ नस, २ त्ता नव्ञ्चासने नाइदूरे मुस्ससमाणे नमसमाणे अभिमुहे पञ्चलिउडे पज्जुवासइ ति ॥ ११५ ॥ तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य जाव धम्मकहा सम्मत्ता ॥ ११६॥ 'तर णं समणे ३ कामदेवस्स समणोवासयस्स तीसेयइत आरभ्य औपपातिकाधीतं सुत्रं तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिपञ्च प्रतिगता । तच्चैवं सविशेषमुपदश्यते । 'तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य महइमहालीयाए' तस्याश्च महतिमहत्या इत्यर्थः । 'इसिपरिसाए मुणिपरिसाए जइपरिसाए', तत्र पश्यन्नीति ऋपयो ऽवध्यादिज्ञानवन्तः, मुनयो - वाचंयमाः, यतयोधर्मक्रिया प्रयतमानाः 'अगसयवृंदाए' अनेकानि शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अगसयवृन्दपरिवारात अनेकशतप्रमाणानि यानि वृन्दानि तानि परिवारो यस्याः सा तथा तस्या धर्म परिकथयतीति सम्बन्धः । किम्भूतो भगवान्, 'ओहवले अइबले महन्त्रले' ओघवलोsव्यवच्छिन्नबलः, अतिबलो ऽतिक्रान्ताशेष पुरुषामरतिर्यग्बलः, महावलो - ममितबलः । एतदेव प्रपञ्चयते । 'अपरिमियबलवी रिययमाहप्पक तिजुन' अपरिमितानि यानि बलादीनि तैयुक्तो यः स तथा तत्र वलं- शारीरवाणः, वीर्य - जीवमभवः, तेजो दीप्तिः, माशत्स्यं - महानुभावता, कान्तिः काम्यता | सारयन्ययिमरनिग्यांस दुन्दुभिसरे शरत्कालप्रभवाभिनवमेघशब्दधुरो fast दुन्दुभेरिव च स्वरो यस्य स तथा । 'उरे वित्थडाए' सरस्वत्येति सम्बन्धः । कण्ठे पट्टिया गलविवरस्य वर्तुलत्वात् । 'सिरे सकलया मूनि सङ्कीर्णया आयामस्य मूर्ध्ना रखतत्वात्, 'अगरलाए' व्यक्तवर्णयेत्यर्थः, 'अमम्मष्णा' अनवरवच्यमानयेत्यर्थः । 'near सनिवाइयाएं सर्वाक्षरसंयोगवत्या । 'पुणरत्ताए परिपूर्णमधुरया । सहभासाणुगामिणीए सरस्सए भणित्या 'जोयणानीहारिणा f
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy