________________
दशाम
उपासक- वेसे नायकुलंसि पोसहसालं पडिलेहित्ता, समणस्स भगवओ अन्तियं धम्मपण्णत्तिं उवसम्पजित्ताणं विह॥१६॥ रित्तए"। एवं सम्पेहेइ, रत्ता कलं विउलं' तहेव जिमियभुत्तुत्तरागए तं मित्त जाव विउलेणं पुप्फ ५४
सकारेइ सम्माणेइ, रत्ता तस्सेव मित्त जाव पुरओ जेट्ठपुत्तं सदावेइ, २त्ता एवं वयासी। “एवं खलु, पुत्ता, है अहं वाणियगामे बहणं राईसर, जहा चिन्तियं जाव विहरित्तए। तं सेयं खलु मम इदाणिं तुमं सयस्स है | कुडुम्बस्स आलम्बणं ४ ठवेत्ता जाव विहरित्तए" ॥ ६६ ॥
महावीरस्स अन्तियं ति' अन्तेभवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः । तां 'धम्मपण्णति ति 'धर्मप्रज्ञापनामुपसम्पद्याङ्गीकृ| त्यानुष्ठानद्वारतः । जहा पूरणो ति ' भगवन्यभिहितो बालतपस्वी । स यथा स्वस्थाने पुत्रादिस्थापनमकरोत् , तथायं कृतवानित्यर्थः।
एवं चासौ कृतवान , विउलं असणपाणखाइमसाइमं उवक्खडावित्ता, मित्तनाइनियगसम्बन्धिपरिजणं आमन्तेत्ता, तं मित्तनाइनियगसम्बन्धिपरिजण विउलेणं ४ वत्थगन्धमल्लालङ्कारेण य सक्कारेता सम्माणेत्ता, तम्सेव मित्तनाइनियगसम्बन्धिपरिजणस्स पुरओ जेट्टपुत्तं कुडुम्बे
“असणं ४ उवक्रवडावेइ, २त्ता मित्तनाइ आमंतित्ता तओ पच्छा पहाए जाव अप्पमहन्धाभरणालं कियसरीरे भोयणमंडवंसिट सुहासणवरगए तेण मित्तनाइनियगसयणसंबंधिपरियणेणं सद्धिं तं विउणं असणं पाणं खाइमं साइमं आसाएमाणे विसाएमाणे विहरइ । जिमियभुत्तुभराए विय णं समाणे आयं ते चोरके परममइभए' इत्यपि प्रत्यन्तरेऽधिकं दृश्यते ।
॥१६॥