SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ॥२७॥ उपासक- वासए तं उज्जलं जा अहियासेइ ॥ १०६ ॥ तए णं से देवे हथिरूवे कामदेवं समणाबास जाहे नो संचाएइ जाय सणिय सपियं पञ्चोसक्कड़, २ ता पोसहसालाओ पडिणिस्वमइ, २ ता दिव्य हत्थिरू विप्पजहइ, २ ता एक मदिध्वं सम्परुवं विउव्यइ. उग्गविसं चण्डविसं बोरविसं महाकाय मसीमृमाकालगं नयणविसर पण अजापुञ्जनिगरप्पगासं स्तच्छं लोहियलोयणं जमलजुयलचञ्चलजी हे धरणीयलवेणिभूयं उक्क डिलजडिलकासवियाफु डाडावकरणदछ लोहागरधम्ममा धमधमेन्तोस अणागलि. | यतिबचण्डसम्र सप्परूयं विउबइ, २ ताणेपोसहसाला जेणेव कामदेवे रूपगोवामए, तणेव राग छइ. २ सा कामदेव समजावालयं एवं बयासी । " हैं भी कामदवा : समणोवासया ! जाब ननि , तो ते अजेय नई सरसरमा कायं दुरहान २ ता पत्रिमग मापण तिक वृत्तो गीचे बढेमि. २ । तिक्वाहिं विसरुवाति दालहि रेमि, हा तुम अनदहावसट्टे अकाल येव जीव याओ ववरोविज्ञास!! १८.१ ।। 'उगविस इत्यादीनि रूपविशेषणानि कचिद्यावन्न्दापातानि. कनिमालादुनानिवडायने । तत्र उनि कवि - १८ २७॥
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy