SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उपासक- कम्म त्ति' तथ्यानि सत्फलाव्यभिचारतया यानि कर्माणि क्रियास्तत्सम्पदा-तत्समृद्धया यः सम्पयुक्तो-युक्तः स तथा ॥ १८७ ॥ ॥४॥ तए णं तस्स सदालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए समुप्पन्ने । एवं खलु मम धम्मायरिए धम्मोबएसए गोसाले मङ्खलिपुत्ते, से णं महामाहणे उप्पन्नणाणदंसणधरे जाव तच्च कम्मसम्पयासम्पउत्ते, से णं कलं इहं हवभागच्छिस्सइ । तए णं तं अ. वन्दिस्सामि जाव धज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमन्तिस्सामि ॥ १८८ ॥ तए णं कलं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए । परिसा निग्गया जाव पज्जुवासइ ॥ १८९ ॥ ___ कलमिया मापदणा भाषाप रसीए इत्याटिर्जलन्ने मुरिए इत्येतदनाः प्रभात पर्णको दृश्यः स चोक्षिा ज्ञान : बाख्देय...॥ ___ लागि एन आजीविनवासा इमीसे कहा लढे समाणे एखाल सम. भगनावीर जाव विण्ड, तं गच्छामि णं समणं भगवं महावीरं वदामि जाव पज्जासामि, प सम्पेहे इ. २ना पहाए जाव पायच्छित्ते मुद्धप्पावसाई जाव अपमहग्याभरणालवियसरीर मणुस्सवग्गुरापरिगए साओ गिहाओ पडिमिक्खमइ, रत्ता पालासपुरं नयर मज्झं मज्झणं निग्गच्छइ, रत्ना जेणेव सहस्सम्बवणे उजाणे
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy