Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
ACE
॥५१
1544
उपासक-ल तत्सदृशौ वाहू यस्य स तथा, आयतबाहुरित्यर्थः । 'घणनिचयवट्टपालिखन्थे ति' बननिचितो-ऽत्यथै निविडो-दृढश्च वृत्तश्च-वर्तुला,
पालिवत-तडागादिपालीव स्कन्धो-शदेशो यस्य स तथा । 'चम्मेदृगदुहणमोट्टियसमाहयनिचियगायकाए त्ति' चर्मेष्टका-इष्टकाशकलादिभृतचर्मकुतुपरूपा यदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति, द्रघणो-मुनरो मौष्टिको-मुष्टिप्रमाणः प्रोतचर्मरज्जुकः पाषाणगोलकस्तैः समाहतानिव्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानि गात्राण्यङ्गानि यत्र स तथा, स एवं विधः कायो यस्य स तथा, अनेनाभ्यासजनितं ४ सामर्थ्यमुक्तम् । 'लहणपवणजइणवायामसमत्थे ति लडुनं-चातिक्रमणं प्लवन-चोल्लवनं जविनव्यायामश्च तदन्यः शीध्रव्यापारस्तेषु समर्थों यः स तथा । 'उत्सवलसमागए ति आन्तरोत्साहवीर्यमुक्त इत्यर्थः 'छेए ति' प्रयोगतः, 'दका नि' शीत्रकारी 'पतह ति ऋत. कर्पणि निवागतः बालाः प्रज्ञ यन्ये, 'कुसले ति आलोचितकारी, महावि ति सकश्रुतकर्मज्ञः, कि - सिप्पांचगए
निशिसमवित इति। अगं वा-छगलं, पलकं वा-उरभ्रं. शुकरं वा-वराह, कुकुरिन कलावतो..in४ लवायसनका:-पक्षिविशेषा लोकप्रनिहाः । 'इत्थसि व त्ति' यद्यप्यजादीनां इस्तो न विद्यते. याप्यतनपादों हस्त इव हस्त इतिह
कृत्वा दो वेन्युक्तम । यथासम्भवं वैषां हस्तपादसुरपिच्छ शृङ्गविषाणरोमाणि योजनीयानि । पिच पक्षावयवविशेतः । शपिहानेकयोः प्रतिपत्तव्यम् । विषाणशब्दो यद्यपि गजदन्ते रूढस्तथापीह शूकरदन्ते पतिपत्तव्यः साधयविपारिति । निबल अचल सामान्यतो, निष्पन्द-किञ्चिञ्चलनेनापि रहितम् ।। २१९ ॥ तए गं से सद्दालपुत्ते समणोवासए गोसालं मललिपुत्तं एवं वयासी, जम्हा णं देवाणुप्पिया ! तुम्भे
॥५१॥
+RE

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118