Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
उपासक
114411
sita rrrrere yaare लोलुयचर नरए चउरासीइवास सहसrिa नेरsey नेरइयत्ताए उववज्जिहिसि ॥ २५५ ॥ नए सा रेवई गाहावइणी महासयहणं समोवास एवं वृत्ता सवाणी एवं वयासी । रुद्धे णं ममं महासयए समणोवासए, होणे णं ममं महासयए, अवज्याया णं अः महासय एवं समणोवासरणे, न नज्जर णं अ केण वि कुमारेण मारिजिस्सामि नि कट्ट्ट भीया तथा तसिया उग्गा सञ्जयभया सणियं २ बसाइ, रत्ता जेव सए गिहे नेत्र वागच्छ. रत्ता ओह नाव झिया ॥ २५६ ॥ तणं सा रेवई गाहाणी अन्तो सत्तरतस्य जलसगं वाहिणा अभिभूयकालमा कालं कि मी रण पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सडिझपमु नेरइषयु नेरइयत्ताए उबवन्ना ॥ २५७॥ ते काले ते समगं समणे भगवं महावीरे समणोसरणं जाव परिसा पडिगया ।। २५८ || गोवमा इसपणे भगवं महावीर एवं वयासी । एवं खलु गोरमा ! sa रायसिंह नय म अन्तेवासी महाय नाम मोदा पोसहसालार अपच्छिममारणन्नियहणाए यसरी भsistant अवकमा वि || २६९ ॥ प णं तस्य महासयगस्स रेवई गाहावरणी मत्ता जाव विकाणी जेणेव सहसाला जैव महासव वागण मोहमाया एवं वयासी, तहेव जावदोपित एवं बयासी ॥ २६० ॥ न से महासय समणोवासर रेवई गाहावणी दो पिपिएमा र ४ ओहं पञ्जड़ ऐना महिणा आभोष्ट. रा रेवई गाहावइणि नवजति नास्तादानच पालसीभूतस्तेन सोऽतः ॥ १ ॥ इति ॥ २५५ ॥ ही वि श्रीत्या हीनः त्यक्तः 'ति' अपध्याता-दध्यनिविषयीकृता । "कुमार
॥
॥
दिशाङ्गम.

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118