Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 113
________________ 64 एवं व्यासी जाव उववज्जिहिंसि । नोख कष्पद गोयमा समणांवासगस्य अपच्छिम जाव इसियसरीरम्स भत्तपाणपडियाइक्वियम्स सन्ते तचेर्हि हिहि सह अणिहि अहि अपिहि अमणेहिं अमणामेहिं वागरणेहिं बागरितप । तं गच्छ णं देवाणपिया ! तुमं महासययं समणोरास एवं वयाहि । नोवल देवालिया कप्प समणोवासगम्स अपच्छिम जाव भत्तपाणयडियाइयस परी सन्ते जाव वागनिए। तुमे यणं देवाथिया । वई गाहावणी सन्तेर्हि ४ अणिट्ठेहिं ५ बागरणेहिं बागरिया | तं णं तुमं पयस्स दाणम्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवज्जाहि ।। २६१ ।। नए णं मे भगवं गोयमे समणस्स भगवओ महाarren तह ति एयम विणणं पडिणे, रत्ता त पडिणिक्खन, २त्ता रायगि नयरं मज्झ मज्झेणं अणु पविसर, २त्ता जेणेव महासयगम्य समणोवासयम्स गिहे जेणेव महासयण समणोवासए तेणेव उवागच्छ ॥ २६२ ॥ तप णं से महासयए समणोवास भगवं गोमं एजमाणं पास, रत्ता हट्ट जाव हियए भगवं गोयमं बन्दइ नमसड़ || २६३ || तर णं से भगवं गोयमे महासययं एवं वयासी । एवं ख देवाणुपिया समये भगवं महावीरे पवमाइक्खड़ भासः पण्णवेइ परूवेड । नो खलु कप्पड़ देवाणुपिया ! समणोवागस अपच्छिम जाव वागरित्तए । तुणं देवाणुप्पिया ! रेवई गाहावणी सन्तेहि जात्र वागरिया । तं णं तुमं देवाणुपिया एयस्स नो खलु कप्पट गोयमा, इत्यादि । 'सन्तेहिं ति' सद्भिर्विद्यमानाथैः । 'तच्चेहिं ति' तथ्यैस्तस्वरूपैर्वानुपचारिकैः । तहिहिं ति' तमेवोक्तं प्रकारमापनैर्न मात्रापि न्यूनाधिकैः किमुक्तं भवति सद्भूतैरिति । अनि :- अवाञ्छितैः, अकान्तैः स्वरूपेणाकमनीयैः, अप्रियैः अप्रतिकार है:, अमनोज्ञैः - मनसा न ज्ञायन्ते नाभिलप्यन्ते वक्तुमपि यानि तैः, अमन आपैः-न मनसा आप्यन्ते प्राप्यन्ते चिन्तयापि यानि तैः, वचने चिन्तने च येषां मनो नोत्सहत इत्यर्थः । व्याकरणैः- वचन विशेषैः ।। २६१ ।। इति अष्टममध्यनमुपासकदशानां विवरणतः समाप्तम् ।

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118