Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
उपासक- कम्म त्ति' तथ्यानि सत्फलाव्यभिचारतया यानि कर्माणि क्रियास्तत्सम्पदा-तत्समृद्धया यः सम्पयुक्तो-युक्तः स तथा ॥ १८७ ॥ ॥४॥
तए णं तस्स सदालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए समुप्पन्ने । एवं खलु मम धम्मायरिए धम्मोबएसए गोसाले मङ्खलिपुत्ते, से णं महामाहणे उप्पन्नणाणदंसणधरे जाव तच्च कम्मसम्पयासम्पउत्ते, से णं कलं इहं हवभागच्छिस्सइ । तए णं तं अ. वन्दिस्सामि जाव धज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमन्तिस्सामि ॥ १८८ ॥ तए णं कलं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए । परिसा निग्गया जाव पज्जुवासइ ॥ १८९ ॥ ___ कलमिया मापदणा भाषाप रसीए इत्याटिर्जलन्ने मुरिए इत्येतदनाः प्रभात पर्णको दृश्यः स चोक्षिा ज्ञान : बाख्देय...॥ ___ लागि एन आजीविनवासा इमीसे कहा लढे समाणे एखाल सम. भगनावीर जाव विण्ड, तं गच्छामि णं समणं भगवं महावीरं वदामि जाव पज्जासामि, प सम्पेहे इ. २ना पहाए जाव पायच्छित्ते मुद्धप्पावसाई जाव अपमहग्याभरणालवियसरीर मणुस्सवग्गुरापरिगए साओ गिहाओ पडिमिक्खमइ, रत्ता पालासपुरं नयर मज्झं मज्झणं निग्गच्छइ, रत्ना जेणेव सहस्सम्बवणे उजाणे

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118