Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 99
________________ पडियन्ने, तं गच्छामि णं सदालपुत्तं आजीविओवासयं समणाणं निरयन्थाणं दिट्ठि वामेत्ता पुणरवि आजीfarais verfree fa कट्टु एवं सम्पेहेइ, रत्ना आजीवियसङ्घसम्परिवुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेत्र उवागच्छइ, रना आजीविय सभाए भण्डगनिक्खेवं करेइ, रत्ता कइवएहिं आजीfree ef जेणेव महालपुते समशोवास तेणेव उवागच्छइ || २१४|| तए णं मे मद्दालपुत्ते समणोवासए गोसालं मङ्गलिपुत्तं एजमाणं पासइ, रत्ता नोआढाइ नो परिजाणइ, अणाढामाणे अपरियाणनाणे तुसिणीए संचि ॥२१५|| तर णं से गोसाले मङ्गलिपुते सहालपुत्तेणं समणोवासपूर्ण अगादाइजमाणे अपरिजाणिजमाणे पीठफलसेनासंधारद्वाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुनं समणोवासयं एवं क्यासी, आगए णं देवाणुप्पिया! इहं महामाहणे ? ॥ २१६ ॥ तए णं से सालपुत्ते समणोवास गोसालं मलिपुत्तं एवं वनासी. के णं देवापिया ! महामाहणे ? || २१७ || तए णं से गोसाले - ayogi समोवासयं एवं वयासी, समले भगवं महावीर महामाहणे । सकेण देवाणुपिया ! एवं gas aणे भगवे महावीरे महामTहणं ? एवं खलु सापुता ! समणे जगवं महावीरे महामा

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118