Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 101
________________ -14 E से फेणगुण समणे भगव महावीर महामकहीं एवं खलु देवाणपिया ! समो भगः महावीरेहइमहालयंसि समारंसि बह वे जीवे नस्त्रमाणे विणस्समाणे उम्मग्गपडिवन्ने सदविणष्ट्रे मिच्छावल्याभिभूए अविह कम्मतमपडलपडोच्छन्ने बहुहिं अद्वेहि य जार वागरणेहि य चाउरन्ताा संसारक सारा ओ साहत्थिं नित्थारेइ, से तेणगुणं देवा गुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महाधम्मकही । आगए ण देवाणुप्पिया! इहं महानिजामए ? के णं देवाणुप्पिया ! महानिजामए ? समणे भगवं महावीरे महानिजामए । से केण?णं ! एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणसमाणे वुडमाणे निवुडुमाणे उप्पियमाणे धम्ममईए नावाए निवाणतीराभिमुहे साहत्थिं सम्पावेइ, से तेगणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महानिजामए ॥ २१८ ॥ 'महागोवे इत्यादि गोपो-गोरक्षकः, स चेतरगोरक्षकेभ्योऽतिविशिष्टत्वान्यहानिति महागोपः । नश्यत-इति सन्मार्गाचवमानान, विनश्यत-इत्यनेकयो नियमाणान् , खाद्यमानान् मृगादिभावे व्याघ्रादिभिः, छिद्यमानान् मनुष्यादिभावे खङ्गादिना, भिमानान् कुन्तादिना, प्यमानान कर्णनासादिछेदनेन, विलुप्यमानान् बाह्योपध्यपहारतः, गा इवेति गम्यते, 'निबाणमहाबार्ड ति सिडियहागोस्थानविशेषम् । 'माइत्ये ति स्वहस्तेनेव स्वहस्तेन साक्षादित्यर्थः। महासार्थवाहालापकानन्तरं पुस्तकान्तरे इदमपरमधीयते । "अगए णं देवाणुप्पिया! CRP- R वन

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118