Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
उपासकारणे उप्पन्नणाणदसणधरे जाव महियपुइए जाव तच्चकम्मसम्पयासम्पउत्ते, से तेणद्वेणं देवाणुप्पिया! एवं ॥ ४५ ॥ चइ समणे भगवं महावीरे महामाहणे । आगए णं देवाणुप्पिया ! इहं महागोवे ? के णं देवाणुप्पिया ! लमहागोवे ? समणे भगवं महावीरे महागोवे । से केणटुणं देवाणुप्पिया । जाव महागोवे ? एवं खलु
देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए वहवे जीवे नस्समाणे विगस्तमायो खजाणेन. माणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्भमएणं दण्डेणं सारक्खमाणे सावेमागे निवान..
स्थिं सम्पाले से तेगणं सदालपुत्ता ! एवं बुच्चइ समणे भगवं महावीरे महागोबे। आगए णं देवा पिया! इहं महासत्यवाहे ? के णं देवाणुप्पिया ! महासत्यवाहे ? सदालपुत्ता ! समणे भगवं महावीरे महासत्यवाहे । से केणद्वेणं ? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाण जाव विलुप्पमाणे धम्ममरण पन्थेणं सारक्खमाणे निराणमहापट्टणाभिमुहे साहत्धिं सम्पावेइ. से नेणगुणं सद्दालपुत्ता ! एवं बुच्चइ समणे भगवं महावीरे महासत्थवाहे । आगए णं देवाणुपिया ! इहं महाधम्मकही ? के गं देवाणप्पिया ! महाधम्मकही? समणे भगवं महावीर महाधम्मकही।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118