Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 91
________________ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २त्ता तिकवुत्तो आयाहिणंपयाहिण करेइ. २त्ता वन्दइ 16 नमसइ, रत्ता जाव पज्जुवासइ ।। १९० ॥ तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवास गस्स तीसे य महइ जाव धम्मकहा समत्ता ॥ १९१ ॥ सदालपुत्ता इ समणे भगवं महावीरे सद्दालपुत्तं आजोविओवासयं एवं बयासी, से नूणं सद्दालपुत्ता! कल्लं तुमं पुवावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि । तए णं तुभं एगे देवे अन्तियं पाउभवित्था । तए णं से देवे अन्तलिक्खपडिबन्ने एवं वयासी, हं भी सदालपुत्ता ! तं चैव सवं जाव पज्जुवासिस्सामि, से नृणं सदालपुत्ता ! अटे सम?? । हता A. अस्थि । नो खलु सद्दालपुत्ता ! तेणं देवेणं गोसालं मवलिपुत्तं पणिहाय एरं वुत्ते , २२ ॥ तए । तस्सा | सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं कुत्तस्स समाणस्स इमे एयारूवे अज्झथिए । एस शं समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पठत्ते । तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नममित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए एवं सम्पहेइ, २सा उट्टाए उद्देइ, स्त्ता समणं भगवं महावीरं वन्दइ नमसइ. २ना एवं खलु भन्ते! मम

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118