Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २त्ता तिकवुत्तो आयाहिणंपयाहिण करेइ. २त्ता वन्दइ 16 नमसइ, रत्ता जाव पज्जुवासइ ।। १९० ॥ तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवास
गस्स तीसे य महइ जाव धम्मकहा समत्ता ॥ १९१ ॥ सदालपुत्ता इ समणे भगवं महावीरे सद्दालपुत्तं आजोविओवासयं एवं बयासी, से नूणं सद्दालपुत्ता! कल्लं तुमं पुवावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि । तए णं तुभं एगे देवे अन्तियं पाउभवित्था । तए णं से देवे अन्तलिक्खपडिबन्ने एवं
वयासी, हं भी सदालपुत्ता ! तं चैव सवं जाव पज्जुवासिस्सामि, से नृणं सदालपुत्ता ! अटे सम?? । हता A. अस्थि । नो खलु सद्दालपुत्ता ! तेणं देवेणं गोसालं मवलिपुत्तं पणिहाय एरं वुत्ते , २२ ॥ तए । तस्सा | सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं कुत्तस्स समाणस्स इमे एयारूवे अज्झथिए । एस शं समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पठत्ते । तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नममित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए एवं सम्पहेइ, २सा उट्टाए उद्देइ, स्त्ता समणं भगवं महावीरं वन्दइ नमसइ. २ना एवं खलु भन्ते! मम

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118