Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 94
________________ उपासक- वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरइ वा जाव परिवेइ वा अग्गिमित्ताए वा भारियाए सद्धिं विउ- दशाङ्गम, ॥४६॥ लाई भोगभोगाई भुञ्जमाणे विहरइ । नो वा तुमं तं पुरिसं आओसेजसि वा हणेजसि वा जाव अकाले चेव है। जीवियाओ ववरोवेज्जसि । जइ नथि उट्ठाणे इ वा जाव परक्कमे इ वा नियया सवभावा। अहं गं तुब्भ केइ पुरिसे वायाहयं जाव परिद्ववेइ वा अग्गिमित्ताए वा जाव विहरइ, तुमं वा तं पुरिमं आओसेसि वा । जाव ववरोवेसि । तो जं वदसि नत्थि उट्ठाणे इ वा जाव नियया सवभावा. तं ते मिच्छा ॥ २० ॥ ततस्तदभ्युपगत नियतिमत निरासाय पुनः प्रश्रयन्नाह सहालपुन" इत्यादि । यदि नव कश्चित पुरुषो 'वाताहनं वा' आममित्यर्थः, 'पक्कलयं वति' पवा-अग्निना कृतपाकं अपहरेदा-चोरयेत्, विकेरयेद्वा-इतम्ततो विक्षिपेत , भिन्द्याद्वा-काणताकरणेन. आछिन्द्याद्वा-हस्ताहा लनेन. पाटान्तरेण विच्छिन्द्याद्वा-विविधपकार छेदं कुर्यादित्यर्थः, परिष्ठापयेद्वा-बहिर्नीत्वा न्यजेदिति । वत्तेजासि नि निर्वयसि । 'भाओराजा व नि' अमोशयामि वा प्रतो सि त्वम् इत्यादिभिः शापैरभिशपामि, इन्मि वा-दण्डादिना, बध्नामि वा-रज्ज्वादिना तर्जयामि .-'ज्ञा स्थति र टाचार पदिभि चनशिपः, तायामि पा-बटादिना, निश्छोटयामि वा-धनादि याजनेन, निर्भया म वा-पालगनेः. अकाल एव च जीवितादा व्यपरोपकाम-मारयामीत्यर्थ । इत्येवं भगवांत सद्दालपुत्रं स्ववचनेन पुरुषकाराभ्युपगम ग्राहयित्वा तन्मतवि. घटनायाह "सहालपुन" इत्यादि । न खलु तव भाण्ड कश्चिपहरति. न च व तमाक्रोशयसि, यदि सत्यमेव(सत्यत एव)नास्त्युत्थानादि । ४६॥ RESS)

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118