Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 89
________________ सदरसी कहियमहियपूइए सदेवमयासुरस्त लोगस्स अञ्चणिजे बन्दणिजे सकारणिक सम्माणपिजे का मङ्गलं देवयं चेइयं जाव पज्जुवासणिज्जे तचकस्मसम्पते । तं णं तुमं वन्देजाहि जान पज्जुवासेनाहि पाडिहारिएणं पीढफलगसिज्जासंधारण उवनिमन्तेजाहि ॥ दोघं तिथं पि एवं इ २ता जामेव दिसं पाउ भूए तामेव दिसं पडिगए ॥ ९८७ ॥ 'पeिs freeयति, 'इति' अस्मिन्नगरे 'महामाह नि' मा हन्सिन इन्मीत्यर्थः, आत्मना वा इतः परं प्रति मान इत्येवमाचष्टे यः समानः, स एव मनः प्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिनजीवनननिवृत्तत्वात् महान्माहनी - महामाहनः । उत्पनेआवरणक्षयेणाविभू ज्ञानदर्शने धारयति यः स तथा । अत एवातीतप्रत्युत्पन्नानागतज्ञापकः, 'अरह त्ति' अर्हन्महापातिहार्यरूपपूजाईत्वाद, अविद्यमानं वारह-एकान्तः सर्वज्ञत्वाद्यस्य सोऽरहाः, जिनो-रागादिजेतृत्वाद, केवलानि परिपूर्णानि शुद्धान्यनन्तानि वा ज्ञानादीनि यस्य सन्ति केवल अादिज्ञातेऽपि सर्वज्ञानं प्रतिशङ्का स्यादित्याह सर्वज्ञः साकारोपयोगसामर्थ्यात् सर्वदशी - अनाकारोपयोगसामर्थ्यादिति, तथा 'deiaaहियमहियपूइए त्ति त्रैलोक्येन - त्रिलोकवासिना जनेन, 'वहिय त्ति' समग्रैश्वर्याद्यतिशय सन्दोहदर्शनसमाकुलarer exertin raलकुतूहलबलादनिमिषलो चनेनावलोकितः, 'महिय सि' सेव्यतया वाञ्छितः पूजितव पुष्पादिभिर्यः स तथा एतदेव व्यक्ति, सदेवमनुजासुरा यस्मिन्स सदेवमनुजासुरस्तस्य लोकस्य प्रजायाः, अर्चनीयः पुष्पादिभिः वन्दनीयः स्तुतिभिः, सत्करणीय-आदर या सन्माननीयो-म्युत्थानादिप्रतिपत्तिभिः, कल्याणं मङ्गलं दैवतं चैत्यमित्येवं बुद्ध्या पर्युपासनीय इति । तच्च

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118