Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 51
________________ सब- द स्थूलत्वाल्पदीर्घत्वाभ्यां जानुनी यस्य तनया । विकृत-विशावत्यो, भये घिसम्थुलतया, भुग्ने कके भवौ यस्य पिशाचरूपस्या तलया। इहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते । मसिममगमहिसकालए' मपीपिकामहिपवनकालकम । ' भग्यिमेहवणे' जलभृतयेघवर्ण कालमेवेत्यर्थः । ' लम्बोटे निग्गयदने 'प्रतीतमेव तथा । अवदास्ति-वितीका बदनलक्षणं दिव येन तत्तथा। तथा निर्लालिना-निकामिना अग्रजीहा-जिह्वाया अप्रभागो येन तत्तथा । ततः कर्मधारयः । तथा शस्टैः कुकलासैः कृता मालिका-चक मुण्डे वक्षमि वा येन तत्तथा । तथा उन्दरमालया-मृपिकमना परिणद्धं-परिग मुक-मुष्ट रचिां चिदंम्बकीयलाञ्छनं येन तत्तथा । नथा नकुलान्यां-. बभ्रभ्यां कृते कर्णपुरे-आभरणविशेषौ येन तनथा । तथा सान्यां कृतं वैकक्ष-उत्तरासङ्गो येन तनथा। पाठान्तरेण 'मसगकय भूलए विच्छयकयच्छे सप्पकयजण्णोवइए ' तत्र ' मुंभलए नि' शेग्वरः ‘विन्य ति' वृश्चिकाः, यज्ञोपवीनं--ब्राह्मणवाण्टमूत्रम् । तथा 4भिन्नमुहनयणनखबरवग्धचित्तकनिनिधसणे ' अभिन्नाः-अविशीर्णा मुम्बन यननग्या यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-करा कृत्तिश्च-चर्मेति कर्मधारयः, सा निवसनं-परिधानं यस्य तत्तथा । 'सरसरुहिरममावलित्तगत्ते ' सरसाभ्यां रुधिरमांसाभ्यामवलिप्तं गात्रं यस्य तत्तथा । आस्फोटयन-करास्फोटं कुवन, अभिगर्जन-यनध्वनि मुश्चन , भीमो मुक्ता-कृतोऽट्टहामो-हासविशेषो येन तत्तथा। नानाविधपञ्चवर्णरोमभिरुपचित्तमेकं महन्नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशमसि शुरधारं गृहीत्वा, यत्र पौषधशाला यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छतिस्मेति । इह गवलं-महिषशृङ्ग, गुलिका-नीली, अलसी-धान्यविशेषः, अमिः-खगः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुग्धारः। आसुरत्ते रुटे कुविए चण्डिक्किए मिसिमिसीयमाणे त्ति' एकार्थाः शब्दाः कोपानिशयप्रदर्शनार्थाः। 'अप्पत्थियपत्थिया' अपार्थितप्रार्थिक । दुरन्तानि-दुष्टपर्यवसानानि प्रान्तानि-अमुन्दराणि लक्षणानि यस्य स तथा। 'हीणपुण्णचाउद्दसिय त्ति' हीना-असम्पूर्णा पुण्या नऊवनस ॐॐ

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118