Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 57
________________ षम, चण्डविष-अल्पकालेनैव दष्टशरीरव्यापकविषत्वात् , घोरवि-मारकन्नात , महाकाय-महाशरीरम, मषीमूपाकालकम । नयनविषेण दृष्टिविषेण रोपेण म पूर्ण नयनविषरोषपूर्णम, अझनपुमानां-कज लोकगणां यो निकरः-समृहस्तद्वत्प्रकाशो यस्य तदधनपुअनिकरणका-- शम्, रक्तासं, लोहितलोचनम्, यालयोः-समरथयाटुंगलं-द्रयं चञ्चलन्यो:-अन्यथ चपलयोजिह्वयोर्दम्य तद्यमलयुगलचञ्चलजिह्वम, धरणीतलम्य वेणीव-केशबन्धविशेप इस कृष्णत्वदीर्घत्वाभ्यामिति धरणीतलणिभृतम, उत्कटोऽनभिभवनीयत्वात् . म्फुटो-व्यक्तो भासुरतया दृश्यत्वात् , कुटिलो-वक्रत्वात् , जटिल:-केशसटारोगात् , ककशो-निष्टुरो नम्रताया अभावात् , चिकटो-विस्तीर्णो यः स्फुटाटोपः-फणाडम्बरं तत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फुटाटोपकरणदक्षम् । तथा लोहागरधम्मपाणधमधन्तयोस' लोहाकरस्येव ध्मायमानस्य भम्त्रावातेनोद्दीप्यमानस्य धमधमायमानस्य-धमधमेत्येवं शब्दायमानस्य घोषः-शब्दो यस्य तत्तथा, इह च विशेष्यस्य पूर्वनिपातः प्राकृतत्वादिति । 'अणागलियतिवपयण्डरोस' अनाकलितोऽपरिमितोऽनर्गनितो वा निरोद्धमशक्यस्तीवः प्रचण्डो-तिप्रकृष्टो रोषो | यस्य तत्तथा । 'सरसरस्स ति' लौकिकानुकरणभाषा । 'पछिमेणं भाएणं ति' पुच्छेनेत्यर्थः॥ 'निक मि त्ति' निष्कुट्टयामि| प्रहमि ।। १०७ ॥ तए णं से कामदेवे समोवासए तेणं देवेणं सप्परवेणं एवं वुत्ने समाणे, अभीए जाव विहरइ ॥ 15 सो वि दोच्चं पि तच्चं पि भणइ, कामदेवो वि जाव विहरइ ॥ १०८ ॥ तए णं से देवे सप्परूवे कामहै देवं समणोवासयं अभीयं जाव पासइ, २ ता आसुरत्ते ४ कामदेवस्स सरसरस्स कायं दुरुहइ, २ ता

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118