Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 84
________________ उपासक द्वाणेर्ण जाव अपुरिसकारपरकमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नथि उट्ठाणे इ वा जाव ॥४१॥ परकमे इ वा, ते किं न देवा ? । अह णं देवा ! तुमे इमा एयारूवा दिव्या देविड्थी उट्ठाणणं जाव पर ककमेणं लद्धा पत्ता अभिसमन्नागया, तो जं वदसि सुन्दरी गं गोसालस्स मडलिपुतस्स धम्मपण्णत्नी नत्थि पउदाणे इ वा जाब नियया सत्यभावा, मंगुली गं समणस्स भगरओ महावीरस्स धम्मपपणनी अस्थि उहाणे इवा जाव अणियया सव्वाभावा, तं ते मिच्छा ॥ १७२ ॥ यगुत्थानाभावेनेति पक्षो गोशलकमताश्रितत्वाद् भवन तथा येषां जीवानां नाम्न्युत्थानादि तपश्चरणकरणमित्यर्थः. ते इति जीवाः किं न देवाः पुच्छनोऽयमभिमाया, यथा वं पुरुषका विना देवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीया ये उत्थानादिनि । तारते देवाः पाप्नुन्नि, न नदेवमिमित्युन्धानाधपलापपक्षे षणम् । अथ लयेय अधिरुन्यानादिना लब्धा तमो पदसि सन्दरा गोशालकपक्षशिरसुन्दा पहावीरपतइति तत तब मियावचनं भवति नाय व्यभिचारादिति ॥ १७२ ।। तए जब वे कुण्डया लिए गए बुने पमाणे सदिए जाव कलुससमावन्ने नो संचाएइ कुण्ड को बियस समगो वासयस किनि पामोमवमाइक्विानए, नाममुदयं च उरिलयं च पुढविलिलापट्टए टवेइ. २ला जामे दिस पाउ भूग, तामेव दिसं पहिगए ॥ १७७३ ॥

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118