Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 83
________________ तए णं से कुण्डकोलिए सभणोवासए तं देवं एवं वयासी, जइ गं देवा! सुन्दरी गोसालस्स मस लिपुत्तस्स धम्मपण्णत्ती, नथि उट्ठाणे इ वा जाव नियया सवभागा, मंगुली गं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अस्थि उट्ठाणे इ वा जाव अणियया सवभाग । तुमे णं देवाणुप्पिया? इमा एयारूवा दिव्वा देविड्डी, दिव्या देवज्जुई, दिव्वे देवाणुभावे, किं उट्ठाणेणं जाब पुरिनकारपरक्कमेणं, उदाहुल | अणुट्ठाणेणं अकम्मेणं जाव अपुरिसकारपरकमेणं ॥ १७० ॥ तता.सौ कुण्डकोलिक ते देवमेवमवादीत् , यदि गोशालकस्य सुन्दरो धर्मो, नास्ति कर्मादीत्यतो नियताः सर्वभावा इत्येवंरूपो, पङ्गुलश्च पहावीरधर्मों, ऽस्ति कांदीत्यनियताः सर्वभावा इत्येवं स्वरूपः, इत्येवं तन्मतमनूध कुण्डकोलिकतन्मतदपणाय विकल्पर्ष कुर्वभाह-"दमे मित्यादि' पूर्ववाक्ये यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति । लयाय दिव्यो-देव-र्यादिगुणः केन |वना लामा कित्यानादिना 'उदाह नि' अहोश्चित् अनु यानादिना ! तपोब्रह्मचर्यादीनामकरणेनेरि भाय।। १७० ।। तए ण से देवे कुण्डकालियं समणोवासयं एवं क्यासी, एवं खलु देवा प्रिया भए इमेगारूवा दिव्वा वडी अणुढाणां जाव अपुरिसकारपरकमेणं लद्धा पत्ता अभिसामा १७१॥ तए | से कुण्डकोलिए समणोवासए तं देवं एवं वयासी, जइ णं देवा ! तुमे इमा ए वा दिव्वा देविड्डी अणु

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118