Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 85
________________ artsii tadtarक्तः सन् शङ्कितः संशयवान जातः किं गोशालक सत्य महावीर महारस्य युक्ति प्रतिष्ठितत्वादेवविकल्पवान संत इत्यर्थः । काङ्क्षिती महावीरसियादिति विकल्पवान इत्यर्थः । कर instaती गोशालक मतमेव साध्विति निपातसमः पातनविवयविपयलक्षणं गोशा estangeronia मिथ्यात्वं प्राप्त इत्ययाभाव-जित अनेनेति खेदरूपाय इति ॥ 'नो इति' न शक्रोति। प्रमोक्षं - उत्तरमाख्यातं भणितमिति ॥ १७३ ॥ तेणं काले तेणं समरणं सामी समोसढे ॥। १७४ ।। तए णं से कुण्डकोलिए समयोवासए इमीसे कहाए लखट्टे ह जहा कामदेवो तहा निगच्छड़ जाव पज्जुवासइ । धम्मका ॥ १७५ ॥ कुण्डको लिया इसम भगवं महावीरे कुण्डकोलियं समणोवासयं एवं क्यासी से नृणं कुण्डकोलिया ! कलं तुभ पुव्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउ भवित्था । तए णं से देवे नाममुदं च तत्र जाव पडिगए। से नृणं कुण्डकोलिया ! अट्ठे समट्ठे ? हन्ता अस्थि । तं धन्ने सि णं तुमं कुण्डकोलिया ! जहा कामदेवो ॥ अजो इसमणे भगवं महावीरे समणे निग्गंथेय निग्गन्धीओ य आमन्तिता एवं वयासी, जइ ताव अज्जो ! गिहिणो गिहिमज्झाबसन्ता णं अन्नउत्थिणं अट्ठेहि य हेऊहि य पसिगेहि य कारणेहि य वागर

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118