Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
अञ्चीए दिव्वणं तेएणं दिवाए लेसाए तिः कण्ठयम् । नवर कटकानि-कडणविशेषास्तुटितानि-बारक्षकालाभिरतिबहुत्यास्तम्भितो-स्तस्वीकृती भुजौ यस्य तत्तथा। अङ्गद च-कयूरे, कुण्डले र-प्रतीते. मृष्टगण्डतले-धृष्टगण्ड थे कर्णपीठाभिवान-कर्णाभरणेनेच धारयति यत्तत्तथा, तथा विचित्रमालाप्रधानो मालिमुकुट मस्तकं वा यस्य तत्तथा. कल्याणक-अनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा । कल्याण-16 कानि प्रवराणि माल्यानि-कुसुमानि अनुलेपनानि च वारयति यत्तत्तथा । भास्वरवीन्दीक-दीप्तशरीरम् । पलम्बा या ननमाला-बाभरणाविशेषानां धारयति यत्तत्तथा । दिव्येन चणेन युक्तमिति गम्यते, एवं सर्वत्र, नवरं या-बिमानवस्त्रमणादिकया, युक्त्या--इष्टपरिवारादियोगेन, अभया-प्रभावेन, छायचा--प्रतिबिम्बेन, अर्चिपा-दौप्तिञ्चालया, नेजसा-ताया, लेश्यया--आमारिगामेन, उद्योल यन् -प्रकाशयन , शोभयन्निति, प्रासाटीयं-चित्ताहादक. दर्शनीयं-यत्पत्र्यचक्षन श्राम्यति, अभिलाई- मनो, प्रतिरूप-सारं २ प्रतिरूपं यस्य ॥१११॥
दिलवं देवरूवं विजवड, २ ता कामदेवस्स समणोवासयस पोसहसालं अण' पविलइ, २ ना अन्तलि. खपडिवस सखिड्विणियाई पञ्चवपणाई वत्थाई पवरपरिहिए कामदेवं समणोवास एवं वयासी । “हं भो कामदेवा समणोवासया धन्ने सि गं तु देवाणुप्पिया. सम्पुरणे कयल्ये कमलकवण, मुलहे णं तव देवाणुप्पिया मापुस्मए जम्मजीवियफले, जस्सणं नव निन्गन्थे पाइयणे इमेधारूवे पाडवनी लद्धा पत्ता अभि-, समन्त्रागया । एवं खलु देवाणप्पिदा, सक्के देविन्द देवराया जा सकसि लोहासणंसि चउरासीईए सामा
फ

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118