Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 61
________________ देवानां परमेश्वरत्वाद्देवेन्द्रः, देवानां राजमानल्याच्छोभमाना देवराजः यवपाणि:-कुलिशकरः पुरोऽसुरादिनगर विशेषस्तस्य दारणात्पुरन्दरः, तथा ऋतुशब्देनेह प्रतिमा विवक्षितास्ततः कार्त्तिकत्वं शर्त क्रतुनां - अभिग्रहविदोषाणां यस्यास तक्रतुरिति चूर्णिकारव्याख्या, तथा पञ्चानां मन्त्रितानां समणां भवतीति योगास सहस्राक्षः, तथा मेघा विवास्यस्य वशवर्त्तिनः सन्ति स मघवान तथा पाको नाम-ववांस्तस्य रिपुस्तच्छासनात्पाकशासनः लोकस्यादर्शमर्शलोको दक्षिणो योऽदुर्धलोकः तस्य पति: स तथा रावणः ऐरावतो हस्ती स वा यस्य स तथा राजन्ते ये ते सुरास्तेनामिन्द्रः प्रभुः सुरेन्द्रः सुराणां देवानां वा इन्द्रः सुरेन्द्रः पूर्वत्र देवेन्द्रत्वेन प्रतिपादितत्वादन्यथा वा पुनरुक्कपरिहारः कार्यः । अरजांसि - निर्मलानि अम्बरं- आकाशं तद्वदच्छत्वेन यानि तान्यम्बराणि तानि वस्त्राणि तानि धारयति यः स तथा । आलिङ्गिनं आरोपित मुकुटं यस्य स तथा । नये इत्र नवे हेत्र:-मु. वर्णस्य सम्बन्धि चारुणी - शोभने चित्रे चित्रवती चञ्चले ये कुण्डले ताभ्यां विलिख्यमानौ गण्डौ यस्य स तथा शेषं प्रागिवेति || ' सामाणियसाहस्सीणं' इह यावत्करणादिदं दृश्यम तायत्तीसार तायत्तीसगाणं चउन्हं लोगपालाणं अट्टहं अग्गमहिसीणं सपरिवाराणं तिहे परिसागं सत्त अणियाणं सत्तण्डं अणियादिवईणं चउण्हें चउरासी आयरकखदेवसाहस्सीणं नि' । नत्र त्रास्त्रिंशः पूज्या महत्तरकल्पाः । लोकपालाः- पूर्वादिदिगधिपतयः सोमयमत्ररूप वैश्रणाख्याः । अग्रमहिप्प:- प्रधानभार्याः, तत्परिवार मत्येक पञ्चसहस्राणि सर्वमीलने वारिंशत्सहस्राणि । तिस्रः परिषदोऽभ्यन्तरा मध्यमा बाचा च । सप्तानीकानि पदातिगजाश्वरथद्वृषभभेदात्पञ्चसाङ्गामिकाणि गन्धर्वानीकं यानीकं चेति सप्त । अनीकाधिपतयश्च सप्तैवं प्रधानः पत्तिः प्रधानां गज एवमन्येऽपि । आत्मरक्षा - अङ्गरक्षास्तेषां चतस्रः सहस्राणां चतुरशीत्यः । आख्याति सामान्यतो, भाषते विशेषतः, एतदेव प्रज्ञापयति प्ररूपयतीति पदद्वयेन क्रमेणोच्यत इति । ' देवेण वा ' इत्यादौ

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118