Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 62
________________ तदशाम. उपासका ५ यावत्करणादेवं द्रष्टव्यम् । 'जक्वेण वा रक्खसेण वा किन्नरेण वा किम्पुरिसेण वा महोरगेण वा ' इति । 'इड्ढी' इत्यादि यावत्करणा॥३०॥ दिदं दृश्यम् । 'जुई जसो बलं वीरियं पुरिसकारपरक्कमे त्ति' 'नाई भुजो करणयाए ' न-नैव, आई ति निपातो वाक्यालङ्कारेऽवधारणे वा, भूयः करणतायां-पुनराचरणे न प्रवर्तिष्ये इति गम्यते ॥ ११२ ॥ तए णं से कामदेवे समणोवासए “निरुवसग्गम्" इति कह पडिमं पारेइ ॥११३ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ ॥ ११४ ॥ तए णं से कामदेवे समणोवासए. इमीसे कहाए । लद्धद्वे समाण “एवं खलु समणे भगवं महावीरे जाव विहरइ, तं सेयं खलु मम समणं भगवं महावीर ४ वन्दित्ता नमंसित्ता तओ पडिणियत्तस्स पोसहं पारित्तए" त्ति कटु एवं सम्पेहेइ, २ ता सुद्धप्पावेसाई ४ वत्थाइं जाव अप्पमहग्ध जाव मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खमइ २ ता च चम्पं 8 नगरि मझं मझेणं निग्गच्छइ, २ ता जेणेव पुण्णभद्दे चेइए जहा सङ्का जाव पज्जुवासइ ॥ ११५ ॥ 'जहा मला ति यथा सङ्घः श्रावको भगवत्यामभिहितस्तथायमपि वनव्यः । अथभिप्रायः । अन्ये, पञ्चविधमभिगमं सचित्तट्रन्यव्युत्सर्गादिकं नमवसरणप्रवेशे विदधति, शङ्कः, पुनः पौषधिकत्वेन सचेतनादिद्रव्याणामभावानन्न कृतवानयमपि पौषधिक इति शङ्खनो18 पमितः । यावत्करणादिदं द्रष्टव्यम् । 'जेणेव समणे भगवं महावीरे नेणेव उवागच्छद. २त्ता समणं भगवं महावीरं तिक्खुत्तो आयादिणं ॥३०॥ RECACC5++CENE 1551ESE

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118