Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
5-NIRMER
देवणं एवं वृने समाणे अभीण जाव विहरडः ॥ १३५ ।। ता णं से देव चुलम पिवं समणावासयं अभीयं जाव विहग्माणं पासह, ना लणीपियं समणावामयं दोच पि तच्च पि एवं व्यासी "हं भो चुलणोपिया समणोवासया नहव जाव वर्मविजमि" ॥१३६॥ ताण तम्म चूलणीपियम्स समणोवासयस तेणं देवेणं दोच्च पि न पि एवं उनम्मानमाणम्म इमेयारूव अझथिए ५ । "अहो गरेइमे पुरिसे अणायरिए अणायरियबुद्धों अणायरियाई पाबाई कम्माई समायग्ड, जेणं मम जेठं पुत्तं सानो मिहाओ नोणेड, रत्ता । मम अग्गओ धाएइ, २ना जहः कयंतहा चिन्तेइ जाव गायं आइञ्चइ, जेणं मन मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आइइ, जेणं मम कणीयसं पुत्तं माओ गिहाओ तहेजाव आइश्चइ, जा वियणं इमा मम माया भदा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया, तं पि य पो इच्छइ साओ गिहाओ नोणेत्ता मम अग्गओ घाएत्ता नं सेयं खलु मम एयं पुरिसं गिणिहत्तए" नि कह उट्ठाइए, से विय | आगासे उप्पहए, तेणं च खम्भे आसइए, महया महया सद्दे कोबादले कए नए ऐसा भदा सत्यवाही तं कोलाहलसहं सोया निसम्म जेणेव चुलणीपिया समणावासए तेणेव उवागच्छड, रत्ता

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118