Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
৬* ৬+%
'सफले कल्लाyutra' इष्टानिष्टफल शुभाशुभ कर्मेत्यर्थः । 'aar' अनन्तरोक्तं ज्ञेयश्रजेयज्ञानयज्ञानरूपमाच इत्यर्थः । तथा 'इणमेव निग्गन्थे पावणे स इदमेव प्रत्यक्ष नैग्रन्थं प्रवचनं- जिनशासनं सत्यं सतं पावन, अणुत्तर- अविद्यमानप्रधानतरप केवलिए-अद्वितीयम, मैमुद्धे निर्दोषम, पडिपुणे-मद्गुणभृतम, नयाउए नैयायिकं न्याय निम सलगत्तणे - मायाविशल्यकर्त्तनम, सिडि मग्गे - हितमाप्तिपथः पुत्तिमग्गे- अहित विच्युतेरुपायः, निवाणमग्गे-सिडिक्षेत्रावाप्तिपथः परिनिवाणमरंगे-कर्माभावप्रभवसुखोपायः, सबदुक्खष्पदीणमग्गे, सकलदुःखक्षयोपायः इदमेव वचनं फलतः प्ररूपयति । इत्थं दिया जीवा सिज्झन्ति निष्ठितार्थतया, बुज्झन्ति केवलिया, चन्ति कर्मभिः परिणिवायन्ति-स्वस्थीभवन्ति, किमुक्तं भवति दुववाणमन्तं कन्ति एगच्चा पुण एगे भयन्नागं, एकार्या-अद्वितीयपूज्याः संयमानुष्ठाने वा एका- असदृशी अर्चा शरीरं येषां ते एकाचः, ते पुनरेक केचन ये न सिध्यन्ति, ते भक्तारो - निग्रन्थमवचनसेवका भदन्ता वा भट्टारका भात्रातारो वा । पुढकम्मावसेसेणं अन्नतरेसु देवलोगेसु देवत्ताए उबवत्तारो भवन्ति । महट्ठिएस महज्जुइएस महाजसे पहले महाणुभावे महासुक्खे दूरङ्गइएस चिरद्विइया हारविराइयवच्छा, कडयतुडियथम्भियभुया अङ्गदकुण्डलमट्टगण्डतलकण्णपीढधारी fafeteत्याभरणा वित्तमालामउली, विदीप्तानि विचित्राणि वा मउलि त्ति मुकुटविशेषः, कानपत्र र उत्थपरिहिया कलाणनपरमाणुवणधरा भासुरबन्दी पलम्बरणमालवरा दिव्वेणं वण्णेणं दिव्येणं गन्धेणं दिव्वेगं फासेणं दिव्येणं सङ्घयणेनं दिव्वेगं संढाणेग fare इड्ढी दिवा जुईए दिखाए पभाए दिखाए छायाए दिबाए अच्चीए दिव्येण तेएवं दिवाए लेसाए दसदिसाओ उज्जोएमाणा पथामाणा इकलाणा ठिङकल्लाणा आगमेसिभद्दा पासाईया दरसणिज्जा अभिरुवा पडिरूवा नमाइक्खड़ यदिह धर्मफलं तदाख्याति । तथाएवं खलु चाहिं ठाणेहिं जीवा नेरइयत्ताए कम्मं पकरन्ति । एवमिति वक्ष्यमाणप्रकारेणेति । नेरइयत्ताए कम्मं पकरेत्ता नेरइएस उववज्ज

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118