Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 64
________________ उपासक ॥ ३१ ॥ सरेणे' योजनातिक्रामिणा शब्देन || 'अद्धमागहाए भासाए भासइ अरहा धम्मं परिकर ।' अर्धमागधी भाषा यस्यां 'रसोलेशौ मागध्यां' इत्यादिकं मागधभाषालक्षणं परिपूर्ण नास्ति । भाषते - सामान्येन भणति । किंविधो भगवान्, अर्हन्- पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात् । कं धर्म्म श्रद्धेयज्ञेयानुष्ठेयवस्तु श्रद्धानज्ञानानुष्ठानरूपम । तथा परिकथवति अशेषविशेषं कथनेनेति । तथा 'तेसिं सव्वेसि आरियमणारिया अगिला धम्माक्ख' । न केवलं ऋषिपदादीनां ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणां मार्यदेशोत्पन्नानामनार्याणां-कलेच्छानामान्या अखेदेनेनि । 'सा वि य णं अडमागहा भासा तेर्सि आरियमणारियाणं अप्पणी भामाए परिणामेण परिणम ।' स्वभाषापरिणामेनेत्यर्थः । धर्मकथामेव दर्शयति । 'अत्थि लोए अत्थि अलोए, एवं जीवा अजीवा बन्धे मोक्खे पुष्णे पावे आसवे संवरे निज्जरा । एतेषामस्तित्वदर्शन शून्यज्ञान निरात्माद्वैतैकान्नक्षणिक नित्यवादिनास्तिकादिकुदर्शन निराकरणात् परिणामिवस्तुप्रतिपादनेन सकलैहिकामुष्मिक क्रियाणामनवद्यत्वमावेदितम् । तथा 'अन्धि अरहन्ता, चकवड़ी बलदेवा, वासुदेवा, नरगा, नेरड्या, तिरिक्खजोणिया, तिरिक्खजोणिणीओ, माया, पिया, रिस, देवा, देवलोया, सिद्धी, सिद्धा, परिणिहाणे, परिणिब्वया ।' सिद्धिः कृतकृत्यता, परिनिafi--सकलकर्मकृतविकारविरहादतिस्वास्थ्यमेवं सिद्धपरिनिर्व्वतानामपि विशेषोऽवसेयः । तथा अन्थि पागाइवाए मुसावाए अदिष्णादाणे मेहुणे परिरहे, अन्य कोई मागे माया लोपेज दोसे का अरइरई पेसुन्ने परपरिवार मायामोसे मिच्छासणसल्ल. अत्थि पाणाparan जाव कोहविजानमिच्छासणमल्लविंगे। किं वना । सन् अस्थिभावं अस्थि ति वयह, सव्वं नत्यभावं नत्थ त्ति वयइ । सुचिणा कम्मा सुनिष्णकला भवन्ति' सुचरिताः क्रिया- दानादिकाः सुतीर्णफला भवन्तीत्यर्थः । 'दक्षिणा कम्मा दुचिष्णफला भवन्ति । फुसइ पुण्णपावे' नात्यात्मा शुभाशुभकपणी न पुनः साङ्ख्यमनेनेव न बध्यते । पञ्चायन्ति जीवा' प्रत्यायन्ते उत्पयन्ते इत्यर्थः। दवाइय ॥ ३१ ॥

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118