Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 50
________________ दशाम. उपासक-ला न्दुरमालापरिणद्धसुकयचिंधे, नउलक्यकपणपूरे, सप्पकयवेगच्छे, अप्फोडन्ते, अभिगजन्ते, भीममुकट्टहासे, ॥२४॥ नाणाविहपञ्चवण्णेहिं लोमेहि उवचिए एगं महं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं असिं खुरधारं ग हायजेणेव पोसहसाला. जेणेव कामदेवे समणोवासए, तणव उवागच्छइ, २त्ता आसुरत्ते रुठे कुविए चण्डिकिए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं वयासी। " हे भा कामदेवा समणोवासया, अप्पत्थियपत्थिया, दुरन्तपन्तलक्खणा, हीणपुणचाउद्दसिया, सिरिहिरिधिइकित्तिपरिवजिया, धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया. धम्मकलिया ४, धम्मपिवासिया ४, ना खलु कप्पइ तव देवाणुप्पिया! जं सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई चालित्तए वा खोभित्तए वा खण्डित्तए वा भजित्तए वा उज्झित्तए वा परिचइत्तए वा, तं जइ णं तुमं अज सीलाई जाव पोसहोववासाइं न छंडसि न भञ्जेसि. तो ते अहं अज इमेणं नीलुप्पल जाव असिणा खण्डावण्डि करेमि. जहा णं तुम देवाणुप्पिया! अदुहटटवसट्टे अकाले चेव जीवियाआ ववरोविजसि" ॥ २५ ॥ - केशायावर यावदणितं पिशाचरूपमधुना सामान्येन तद्रर्णनायाह-लट हमडहजाणुए ति' इहमस्ताये लहहशब्देन गन्त्र्याः पश्चाद्भागवति तदना रक्षणार्थ यत्काप्टं नदुच्यते. तय गन्यां श्व नं भवति, एवं च सन्धिवन्धन धान्लाह इव लड़हे मडहे च ACHER-PRECASE -य-५AR ॥२४॥

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118