Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 49
________________ | सम्बन्धिनः। वाचनान्तरे तु इदमपरमधीयते । 'अडयालगटिभी उसे तम्य गमविलो नि' अत्र 'अटयाग नि' अट्टालक:-पाकागव- 1 यवः सम्भाव्यते तन्माधर्य चोरसः क्षामत्वादिनि । तथा • हावियपसेव श्री व नि' नापितप्रसेवक इच-नखशाधकक्षरादिभाजनमित्र, उरसि-वक्षसि, लगने-प्रलम्बमानौ तिष्ठतः, द्वापि नम्य स्तनको वक्षोजी। नया पोर्ट' जटर, अयः कोष्ठकवत-लोहकुशलवन वतुलम । तथा 'पानं धान्य संस्कृतं जलं येन कुविन्दाचीवगणि पाययन्ति तस्य कलन्' कुण्डं पानकलन्द्र, तत्सदृशी गम्मीग्न या 'से' तम्य नाभिः-जठरमध्यावयव । वाचनान्तरेऽधीनं 'भग्गवडी, विगयवंकपिट्टी, असरिसा दो वि तम्स फिसगा। तत्र भग्नकटिः, विकृतवक्रपृएः, फिमको पुतौ। तथा शिक-दध्यादिभाजनानां दवग्कमयमाकाशेऽवलम्बनं लोके प्रमिद, नत्संस्थानौम्य से तस्य नेत्रं मथिदण्टाकर्षणग्ज्जः. तद्वद्दीर्घतया तन्नेत्र शेफ उच्यते । तथा — किण्णपुडमंठाणसंठिय ति' मुरागोणकरूपतण्डुलकिण्वभृतगोणीपुटद्वयसंस्थानमंस्थिताविति सम्भाव्यते, द्वावपि तम्य वृषणी-पोत्रको । तथा ' जमलकोट्ठिय नि ' समतया व्यवस्थापितकुलिकादयसम्थानसंस्थिती द्वावपि तम्य ऊरू जड़े ॥ तथा 'अज्जुणगुटुं व त्ति' अजुनम्तृणविशेषस्तस्य गुच्छ-स्तम्बस्तहनम्य जानुनी। अनन्तगेकोपमानम्य साधर्म्य व्यनक्ति । कुटिलकुटिले-अतिवक्रे विकृतबीभत्सदर्शने । तथा · जडे' जानुनोरधोवर्तिन्यो । ' करकडोओ नि ' कठिने-निर्मास इत्यर्थः, तथा रोमभिरुपचिते । तथा अधरी-पेषणशिला, नत्मस्थानसंस्थितौ द्वावपि तस्य पादौ । तथा अधरीलोटः-शिलापुत्रकः, तसंस्थानसंस्थिताः पादयोरङगुल्यः । तथा शुक्तिपुटसंस्थिताः 'मे' तस्य पादाङ्गुलिनखाः ॥ १४ ॥ लडहमडहजाणुए विगयभग्गभुग्गभुमए अवदालियवयणविवरनिल्लालियग्गजीहे सरडकयमालियाए उ

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118