Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
तत्र 'इमेयाख्ये वण्णावासे पणत्ते त्ति' वर्णकव्यासो वर्णकविस्तरः । 'सीस ति' शिरः । 'से' तस्य । 'गोकिलिन त्ति' गवां चरणार्थ यद्वैशदमयं महद्भाजनं तद्गोकिल डल्लेति यदुच्यते, तस्यावोमुखीकृतस्य यत्संस्थानं तेन संस्थितं तदाकारमित्यर्थः । पुस्तकान्तरे विशेषान्तरमुपलभ्यते ।' विगयकल्पयनि ति विकृतो योऽलअरादीनां घटादीनामित्यर्थः कल्प एव कल्पक:-छेदः खण्डं करमिति तात्पर्य, तन्निभं तन्मदृशमिति । कचित्तु 'वियडकोप्परनिर्भति' दृश्यते तच्चोपदेशगम्यम् । 'सालिभसेल्लसरिसा' व्रीहिकणिशशुकसमाः 'से' तस्य 'केसा' बाळाः, एतदेव व्यक्ति, 'कविळतेषणं दिपमाणा' पिङ्गलदीप्त्या रोचमानाः । 'उड़ियाकभल्लसंठाणसंटियं उष्ट्रिका मृष्मयो महाभाजनविशेषस्तस्याः कमल - कपाले वस्य यत्संस्थानं तत्संस्थितम, 'निडाले ति ललाटम | पाठान्तरे 'मल्लयाक मल्लस रिसोवमे' महोष्ट्रिकाकपालसह्यमित्येवमुखेोपमा-उपमानवाक्यं यत्र तत्तथा ' मुगुमपुच्छ्रे व भुजपरिसर्पविशेषो मुगुं सा च खाडहिल नि सम्भाव्यते. तत्पूच्छन् तस्येति पिशाचरूपस्य ' भुमगाओ त्तिभ्रुवौ प्रस्तुतोपमार्थमेव व्यनक्तिः, 'फुग्गफुग्गाओ ति' परस्परासम्बन्ड रोमि विकी - इत्यर्थः । पुस्तकान्तरे तु 'जडिलजटिलाओ ति' प्रतीतम । 'विगयवीभच्छदंसणाओं ति विकृतं - बीभत्सं च दर्शनं-रूपं ययोस्ते तथा । ' सीसबडिविणिग्गयाणि श्रीमेव घटी तदाकारत्वात शीर्षघटी, तस्य विनिर्गते इव विनिर्गते शिरोघटीमतिक्रम्य व्यवftraaras अक्षिणी लोचने विकृतदर्शने ata aarit यथा सूर्पकर्त्तरमेव सूर्यखण्डमेव नान्यथाकारौ टप्पराकारा | विकृतेत्यादि । म्र-उस्तस्य पुर्व-नासा तत्सन्निभावाशी नासा - नासिका पाट'हुराणसंठिया, नाविशेषः अतिचित समत्वादिति । 'सर' माणसेटिया) स्थिते अपि तस्य नासापुटे - नासिकादिवर ||
न्तरे

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118