Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
भावाद . उचितावमा तु प्रतिपस्यन इति भगवतम्तदानचाग्वजनोपदेशनमुपपन्न, यचं,तं " द्वादश वधं हि धर्म मनिपम्प " या वक्ष्यन्ति | | " द्वादशविध श्रावकधर्म प्रतिपयते." तयथाकालं नत्करणाभ्युपगबाट वयमसेमिना रहीद सपनाणाको निकचिदेव पाटः, कचित्त उद्गदिमादकमे ति॥ एन चयदिगायनिकना अनाभंगादिनानिचाग्नयावसयाः -:- खेलकुद नि' एकतो योजना:रिमाणमभिगृहातमन्यतो दश योजनान्यभिगृहीतानि. नाम्यां दिगि दश योजनानि तम्यां दिशि समुत्पन्न कार्य योजनशतमध्यादातीयान्यानि दशयोजनानि तत्रैव स्वबुध्या प्रक्षिपति संवर्धयन्येकन इत्यर्थः । अपचातिचा वास अन्न दवसेयः ४ 'सइअन्तरद्धनि' मृत्य. न्तर्धा-स्मृत्यन्त धानं स्मृतिभ्रंशः । “किमया व्रतं गृहीत, शतम्यादया पश्च शन्मयादया ना" इन्यवमनरंग योजनशतमर्यादायामपि पश्चाशतमतिकामतोऽयमतिचारोऽवसंय इति ५॥ ५० ॥
तयाणन्तरं च णं उवभागपरिभोंगे दुविहे पण्णत्ते । तं जहा। भोयण कम्मओ य । तत्थ ण भोय. णओ समोवासएणं पञ्च अइयारा जाणियहा, न समायरिया । तं जहा सचित्ताहारे, सचित्तपडिबद्धा A हारे, अप्पउलिओसहिभरवणया, दुप्पउलिओसहिभवखणया, तुच्छोसहिभवखणया। कामओणं समणो
वासएणं पणरस कम्मादाणाई जाणियवाई, न समायरियवाई । तं जहा। इङ्गालकम्मे, वणकम्मे, साडी। कम्मे, भाडीकम्मे फोडीकम्मे, दन्तवाणिज्जे, लक्खवाणिज्जे, रसवाणिजे, विसवाणिज्जे, केसवाणिज्जे, & जन्तपीलणकम्मे, निल्लञ्छणकम्मे, दवग्गिदावणया, सरदहतलावसोसणया, असईजणपोसणया ।७॥५१॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118