Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 28
________________ उपासक-ला चारास्त उपलक्षणमतिचारान्तराणामवसेया, नववधारणम। यदाहः, पूज्या:-"पश्च पञ्चाइयाराओ. मुत्तम्मि जे पदसिया। ने नावहारणद्वाए, दिशा ॥१३॥ है किन्तु ते उवलक्रवण ॥१॥” इति। इदं चेह तत्वम् । यत्र व्रतविषयेऽनाभोगादिनानिक्रमादिपदत्रयेण वा स्वबुडिकल्पनया वा व्रतसापेक्षतया व्रत विषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां त भङ्ग, इत्येवं सङ्कीर्णातिचारपदगमनिका कार्या। अथ सर्वविरसावेवातिचारा भवन्ति, देशविरतौ तु भङ्गा एव । यदाह-"सव्वे वि य अइयारा, सालणाणं तु उदयो हुन्ति । मलच्छेज पुण होइ बारसण्ई कसायाणं ॥१॥' अत्रीच्यते इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्था, न देशविरत्यादिभङ्गदर्शनार्था । तथैव वृत्ती व्याख्यातत्वात । तथा सञ्चलनोदयविशेषे सर्वविरतिविदोषम्यातिचारा एव भवन्ति, न मूलच्छेद्यम । प्रत्याख्यानावरणादीनां तदये पश्चानुपूर्त्या सर्व विग्त्यादीनां मूलतः छेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपि न देशविग्न्यादावतिचाराभावः सिध्यति । यतो यथासंयतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति, 2 इतरचारित्रं सम्यक्तं च सातिचारमुदयविशेषान्निरतिचारं च भवतीति । एवं तृतीयोदये सरागचरणं भ्रश्यति, देशविरतिसम्यक्ते सातिचारे निरतिचारे च प्रत्येकं तथैव स्याताम । द्वितीयोदये देशविरतिभ्रंश्यति, सम्यक्त्वं तु तथैव द्विधा स्यात् । प्रथमोदये तु सम्यक्त्वं भ्रष्यतीति। एवं चैतत् , कथमन्यथा सम्यक्तवातिचारेषु दैशिकए प्रायश्चित्तं तप एव निरूपित, साविकेषु त मूलमिति । अथानन्तानुवन्ध्यादयो द्वादश कपायाः सर्वघातिनः मचलनास्तु देशघातिन इति । ततश्च सर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति सत्यं, किन्तु यदेतन्मर्वघातित्वं द्वादशानां कपायाणां, तत्सर्वविन्यपेक्षमेव शतकर्णिकारण व्यान्यात, न त सम्यत्तवायपेक्षमिति । तथा हि तद्वाक्यं " भगवष्पणीय पञ्चमहत्व यमइयं अद्वारससीलङ्गसहम्मकलिय चारित्तं पाएन्ति ति मवघाइणो" ति । किञ्च प्रागुपदर्शिताया: "जारिसओ' इत्यादि गाथायाः मामात चारभङ्गो देशविरतिसम्यक्त्वयोः प्रतिपनच्याविति ॥ ६॥ **4-240-% 5649568964C

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118