Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 37
________________ 4%AE%-OCTORS-NAGAOCIAL टुमं, नवमं, दसम, एकारसमं. जाव आराहेइ ॥ ७१ ॥ तए णं से आणन्दे समणोवामए इमेणं पगारुवेणं उरालेणं विउलेणं पयत्तण पग्गहिएणं तवोकम्मेणं सुक जाव किस धमणिसन्ता जाए ।। ७२ ।। दोच्च नि द्वितीयां व्रतपतिमाम । इदं चास्याः स्वरूपम्-"दसणडमाजुत्ता, पालन्नोऽणुव्बए निग्यारं । अणुकम्पाइगुणजुPो , जीवो इह होड वयपडिमा ॥२॥ तच्चं ति तृतीयां मामायिकप्रतिमाम । तत्म्य रूपमिदम-वरदसणव यजुनो. सामाइयं कुणइ जो उ सम्झामु । उक्कामण तिमासं, एसा सामाइयप्पडिमा ॥३॥" 'चउन्थ नि' चतुर्थी पंपधपतिमावरूपाम-" पुत्वादियपडिमजुओ.पालइ जो पोसहं तु सम्पुरणं । अमिचउद्दसाइमु, चउरो मासे चउत्थी सा ।। ॥" 'पञ्चमं ति' पञ्चमी प्रतिमाप्रतिमां कायोत्सर्गप्रतिमामित्यर्थः । स्वरूप चाम्या:-"सम्ममणुवयगुणवय सिक्खावयवं थिरो य नाणी य। अमिचउद्दसीसं, पडिमं ठाएगराईयं ॥५॥ असिणाणवियडभोई, मउलिकडो दिवसबंभयारी य । राई परिमाणकडो. पडिमावजसु दि यहेमु ॥६॥ 'असिणाणवियडभोई, मउलिकडोनि: अस्नातोऽरात्रिभोजी मुत्कलकच्छश्चेत्यर्थः, झायह पडिमाइठि ओ, तिलोयपुजे जिणे जियकसाए। नियदोसपञ्चणीय, अण्णं वा पञ्च जा मासा॥७॥" 'छठें तिपटों अब्रह्मवर्जनप्रतिमाम् । एतत्स्वरूपं चैवम्-" पुबोदियगुणजुत्तो, विसेसओ विजियमोहणिज्जो य । वज्जइ अबम्भमेगन्तओ उ राई पि थिरचित्तो ॥८॥ सिङ्गारकहाविरओ, इत्थीए समं रहम्मि नो ठाइ। चयइ य अइप्पसंग, तहा विभृसं च उक्कोसं ॥ ९॥ एवं जा छम्मासा, एसोऽहिगओ य इयरहा दिटुं। जावज्जीव पि इम, वज्जइ एयम्मि लोगम्मि ॥ १० ॥" 'सत्तमं ति' ससमी सच्चित्ताहारवर्जनपतिमामित्यर्थः । इयं चैवम् । “ सञ्चित्तं आहार, वज्जइ असणाइयं निरवसेसं । सेसवयसमाउत्तो, जा पासा सत्त

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118