Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
उपासक
॥ १७ ॥
सगपडिमाओ उवसम्पजित्ता णं विहरइ । पढमं उवासगपडिमं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारणं फासेइ, पालेइ, सोहेइ, तीरेइ, किट्टेइ, आराहेइ ॥ ७० ॥
'पढमं ति' एकादशानामाद्यामुपासकप्रतिमां श्रावकोचिताभिग्रहविशेषरूपामुपसम्पद्य विहरति । तस्याश्चेदं स्वरूपम- “सङ्कादिसल्लविरहियसम्म सणजुओ व जो जन्तु । सगुणविप्पमुको, एसा खलु होड़ पढमाओ ॥ १ ॥ " सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत् ! केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितन्दन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते । कथमन्यथासाकमा प्रथमायाः प्रतिमायाः पालनेन, ह्रौ मासौ द्वितीयायाः पालनेन एवं यावदेकादश मासानेकादश्या: पालनेन पञ्चसानि वर्षाणि पूरितवानित्यर्थतां वक्ष्यतीति । न चायमर्थो दशाश्रुतरकन्यादादुपलभ्यते श्रामात्ररूपायास्तत्र तस्याः प्रतिपादनात् ॥ 'अहासुतं ति सूत्रानतिक्रमेण यथाकल्पं प्रतिमाचारानतिक्रमेण यथामार्ग क्षायोपशमिकभावानतिक्रमेण अहातचं नि यथातत्रं-दर्शनप्रतिमेति शब्दस्यान्वर्थानतिक्रमेण, फासेड त्ति स्पृशति प्रतिपत्तिकाले विधिना प्रतिपत्तः, ' पालेड त्ति' सतनोपयोगप्रति जागरणेन रक्षति, सोहेइ नि गोभयति गुरुपूजापुरस्सरसारणककरणेन शोधयति वा निरतिचारतया. 'तीरं त्ति' पूर्णेऽपि कालावधावनुचन्ध्यात्यागात 'कीर्तयति तत्समाप्ती "महादिमध्यावसानेषु कर्तव्यं तच मया कृतम" इति कीर्तनात् आराधयति एभिरंव प्रकारैः सम्पूनियां नयतीति ॥ ७० ॥
नए से आणन्दे समोवास दो उवासगपडिमं एवं तच्च चउत्थं पञ्चमं हूं, सत्नमं. अ.
•
दशाङ्गम.
॥ १७ ॥

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118