Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 26
________________ CRACHC उपासक-&ा ताग येन परकीयश्रवणविवरमनुपतत्यसाविति ३ 'रूवाणुवाए त्ति' अभिगृहीतदेशाद्वहिः प्रयोजनसद्भावे शब्दमनुच्चारयत एव परेषां स्वसमी- तदशाङ्गम पानयनार्थ स्वशरीररूपदर्शनं रूपानुपातः ४ — बहियापोग्गलपक्खेवेत्ति' अभिग्रहीतदेशाद्रहः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्ट्वादि॥१२॥ पुद्गलप्रक्षेप इति भावना ५ इह चाद्यद्वयस्यानाभोगादिनानिचारत्वं, इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति ॥ ५४ ॥ तयाणन्तरं च णं पोसहोववासस्स समणोवासएणं पञ्च अइयारा जाणियबा, न समायरि यवा । तं जहा।। अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे, अप्पमज्जियदुप्पमज्जियसिज्जासंथारे, अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी, अप्पमजियदुप्पमज्जियउच्चारपासवणभूमी. पोसहोववासस्स सम्म अणणुपालणया ।११॥५५॥ 'पोमहोववासस्स ति' इह पोषधशब्दोऽष्टम्यादिपर्वसु रूढः, तत्र पोषधे उपवासः पोषधोपवासः, स चाहारादिविषयभेदाचतुर्विध इति, नम्य । 'अप्पडिलहिय'इत्यादि, अप्रत्युपेक्षितो-जीवरक्षार्थ चक्षुषान निरीक्षितः। दाप्रत्युपक्षित-उद्भ्रान्तचेतोवृत्तितयाऽसम्यग्निरीक्षितः। शय्या-शयनं नदर्थ संस्तारकः-कुशकम्बलफलकादिः शय्यासम्नारकः, ततः पदत्रयम्य कर्मधारये भवन्यप्रत्युपेक्षितःमत्युपेक्षितशग्यासंस्तारकः । एतदुपभोगस्यातिचारहेतुत्वादयमतिचार उक्त: १ एवमप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकोऽ.प, नवरं प्रमाजनं वसनाश्वलादिना २ पवमितरौ द्वौ. नवरमुच्चार:-पुरीषं, प्रसवर्ण-मृत्रं, नयोभूमिः-म्याण्डिलम् ३।४ एते चत्वारोऽपि प्रमादतयातिचाराः ॥ 'पासहोववासम्स सम्म अणणुपालणयनि' कृतपोषधोपचासम्यास्थिरचित्तनयाहारशरीरसत्काराब्रह्मव्यापागणामाभिलपणादननुपालनपोपधम्यति। अस्य नानिचारत्वं भावतो विग्तेर्वाधितत्वादिति ५॥ ५५ ॥ ॥१३ +hes

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118