Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 29
________________ COM 5 %-- ___ तयाणन्तरं च णं अपच्छिममारणन्तियसलेहणाझूसणाराहणाए पञ्च अइयारा जाणियबा. न समायरियवा । तं नहा। इहलोगासंसप्पओगे. परलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे. कामभोगासमप्पओगे, । १३॥ ५७॥ _ 'अपच्छिमेत्यादि' पश्चिमैवापश्चिमा, मरण-प्राणत्यागलक्षण, नदेवान्तो परणान्तः, तत्र भवा मारणान्तिकी. मंलिख्यते-कृशीक्रियते शरीरकपायाद्यनयेति 'संलेखना' नपोविशेषलक्षगा, ततः पदत्रयम्य कर्मधारयः, तस्या जोषणा-संवना, सस्या आराधना-अखण्डकालकरणमित्यर्थः, अपश्चिममारणान्तिकसलेखनाजोपणाराधना, तस्याः॥ इहलोगेत्यादि' इहलोको-मनुष्यलोकः, तस्मिन्नाशंसा-ऽभिलापः, तम्याः प्रयोग इहलोकाशंसाप्रयोगः । “ श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा" इत्येवंरूपा प्रार्थना ॥ एवं 'परलोकाशंसाप्रयोगो' " देवोऽ स्याम" इत्यादि २ 'जीविताशंसाप्रयोगो' जीवितं-पाणधारणं तदाशंसायास्तदभिलापम्य प्रयोगो, “यदि बहुकालमहं जीवेयम्" इति, अयं हि संले खनावान्कश्चिद्वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनाद्वहुपरिवारावलोकनाल्लोकश्लाघाश्रवणाचवं मन्येत, यथा "जीवितमेव श्रेयः प्रतिपन्नानशन& स्यापि यत एवंविधा महेशेन विभूतिर्वतते” इति ३। 'मरणाशंसाप्रयोग' उक्तस्वरूपपूजाद्यभावे भावयत्यसौ “यदि शीघ्रं म्रियेऽहम्” इति स्वरूप इति ४ 'कामभोगाशंसाप्रयोगो' “यदि मे मानुप्यकामभोगादिव्यापाराः सम्पद्यन्ते तदा साधु” इति विकल्परूपः ५॥७॥ ___तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुवइयं सत्तसिक्खावइयं दुवा लसविहं सावयधम्म पडिवजह, पडिवज्जित्ता समणं भगवं महावीरं वन्दइनमंसह, २त्ता एवं वयासी। “नो - -

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118