Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 19
________________ MAC+CAॐॐ ता चास्यातिक्रमादिभिः १ 'अपरिगहियागमणे त्ति' अपरिगृहीता नाम वेश्याऽन्यसत्कपरिगृहीतभाटिका कुलाङ्गना बा अनायति । अस्याप्यतिचारतातिक्रमादिभिरेव २ 'अणङ्गक्रीडत्ति' अनङ्गानि मैथुनकर्मापेक्षया कुचकक्षोरुवदनादीनि, तेषु क्रीडनमनङ्गकारा। अतिचारता चास्य स्वदारेभ्योऽन्यत्र मैथुनपरिहारेणानुरागादालिङ्गनादि विदधतो व्रतमालिन्यादिति ३ 'परविवाहकरणे त्ति' परेपामात्मन यात्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणम् । अयमभिप्रायः-स्वदारसन्तोषिणो हि न युक्तः परेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकलयतः परार्थकरणोद्यततयातिचारोऽयमिति ४ 'कामभोगतिव्वाभिलासे ति' कामौ-शब्दरूपे, भोगा-गन्धरसस्पर्शास्तेषु तीब्राभिलाषा-अत्यन्तं तदध्यवसायित्वं कामभोगतांब्राभिलाषः। अयमभिप्रायः-स्वदारसन्तोषी हि विशिष्टविरतिमान् , तेन च तावत्येव मैथुनसेवा कर्तुमुचिता यावत्या वेदजनिता बाधोपशाम्यति । यस्तु वाजिकरणादिभिः कामशास्त्रविहिसमयोगेश्च तामधिकामुत्पाद्य सततं मुरतसुखमिच्छति, स मैथुनविरतिव्रतं परमार्थतो मलिनयति । को हि नाम सकर्णकः पामामुत्पाधाग्निसेवाजनितनवं बाठच्छेदिति अतिचारत्वं कामभोगतीवाभिलाषस्येति ५॥४८॥ तयाणन्तरं च णं इच्छापरिमाणस्स समणोवासएणं पञ्च अइयारा जाणियवा, न समायरियवा। तं जहा । खेत्तवत्युपमाणाइक्कमे, हिरण्णसुवण्णपमाणाइक्कमे, धणधन्नपमाणाइक्कमे. दुपयचउप्पयपमाणाइक्कमे, कवियपमाणाइक्कमे ५ ॥ ४९ ॥ 'ग्वत्तवत्यूपमाणाइक्कमे ति' क्षेत्रवस्तुनः प्रमाणातिक्रमः-प्रन्याख्यानकालगृहीतमानोलानमित्यर्थः । एतस्य धातिचार

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118