Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 20
________________ दशाङ्गम. . उपासक- वमनाभोगादिनानिक्रमादिना वा । अथवा एकक्षेत्रादिपरिमाणकर्तस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षत्रे योजनान्क्षेत्रप्रमाणातिक्रमः अतिचार एव व्रतसापेक्षत्वात्तस्येति ?'हिरणसुवण्णपमाणाइक्कमे त्ति'प्राग्वत , अथवा राजादेः सकाशालब्धं हिरण्याचीभग्रहावधि यावदन्यम्मै प्रयच्छतः पुनरवधिपूतौ ग्रहीष्यामि इत्यवसायवतोऽयमतिचारस्तथैवति २ घणधनपमाणाइक्कमे नि' अनाभोगादेः, अथवा लभ्यमानं धनायभिग्रहावधि यावत्परगृह एवं बन्धनबद्धं कृत्वा धारयतोऽतिचारोऽयमिति ३ ' दुपयचउप्पयपमाणाइक्कमे त्ति' अपमपि तथैव । अथवा गोवदवादिचतुष्पदयोपित्सु यथा अभिग्रहकालावधिपत्ती प्रमाणाधिकवत्सादिचतुष्पदोन्पत्तिर्भवति, तथा पण्डादिकं पक्षिपतोऽतिचारोऽयम् । तेन हि जातमेव ननसादिकमपेक्ष्य प्रमाणातिक्रमस्य परिहतवाद्गर्भगतापेक्षया तस्य सम्पन्नवादिति ४ 'कुवियपमाणाइक्कमे ति' कुप्यं गृहोपस्करः थालकोल कादि। अयं चातिचागेऽनाभोगादिना। अथवा पश्चैव स्थालानि परिगृहीतव्यानीत्यायभिग्रहवतः कस्याप्यधिकतराणां तेषां सम्पत्तौ पन्यक द्वयादिमलनेन पूर्वसङ्ख्यावस्थापनेनानिचागेऽभिनि , आह च-"वेनाइहिरण्णाईधणाइदपपाकुप्पमाणकमे । जोयणपयाणबन्धणकारणभावे हि नो कुजा ॥१॥" ॥ ४०॥ ___ तयाणन्तरं च णं दिसिवयम्स पञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा। उदिसिपमागाइक्कमे, अहोदिसिपमाणाइक्कम, तिरियदिसिपमाणाइकमे, वेत्तबुट्टी, सइअन्तरद्धा । ६ ॥ ५० ॥ दिग्व शिक्षावतानि न पर्याप पूर्व नोक्तानि. नथापि नत्र तानि व्यानि । अतिचारभणनम्यान्यथा निरवकाशना स्यादिति । कथालथा प्रागुन " दलम चई मावगधम्मे पडिजिम्मामि " इनि, कथ वा वक्ष्यति " दुवालमविहं सावगधम्यं पडिनवजा" इति । अथवा सामायिकादीनामित्वकालीनन्वेन पतिनियतकालकरणीयत्वान्न नदेव नान्यसौ प्रतिपन्नवान , दिग्वतं च विरतर

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118