Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 22
________________ उपासक-हा 'भोयणो कम्मओ यति' भोजनतो-भोजनमाश्रित्य बाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः। कर्मत:-क्रीयां जीवनवृत्ति दशाम. बाथाभ्यन्तरभोजनीयवस्तुमाप्तिनिमित्तभूनामाश्रित्येत्यर्थः ॥ ' मचित्ताहारे त्ति' सचेतनाहार:-पृथिव्यप्कायवनस्पतिजीवशरीराणां सचेतनानामभ्यवहरणमित्यर्थः । अयं चातिचारः कृतसचित्ताहारपत्याख्यानस्य कृततत्परिमाणम्य वानाभोगादिना प्रत्याख्यात सचेतनं भक्षयतस्तद्वा प्रतीत्यतिक्रमादौ वर्तमानस्य ? 'सचित्तपडिबद्धाहारे त्ति' सचित्ते-वृक्षादौ प्रतिबद्धस्य गुन्दादरभ्यवहरणम् । अथवा सचित्तेऽस्थिके भनिबद्धं यत्पकमचेतनं खजूरफलादि तम्य " सास्थिकस्य कटाहमचेत भयष्यामीतरन्परिहरिष्यामि" इति भावनया मुखे क्षेपणमिनि। रतम्य चातिचारत्वं बनसापेक्षत्वादिनि २ 'अपउलिओसहिभरवणय त्ति' अपकाया-अग्निनाऽसंस्कृताया ओषधेः-शाल्यादिकाया, भक्षणता-भोजनमित्यर्थः। अम्याप्यनिचारतानाभोगादिनैव, ननु सचित्ताहारानिचारणवास्य सङगृहीतत्वात्कि भेदोपादानेनेति । उच्यते, पूर्वोक्तपृथिव्यादिसचित्तसामान्यापेक्षया, औषधीनां सदाभ्यवहरणत्वेन प्राधान्यख्यापनार्थ, दृश्यते च सामान्योपादान सत्यपि प्राधान्यापेक्षया विशेषोपादानामिति ३ दुप्पउलिओसहिभक्रवणया' दापका-अम्विन्ना ओषधयस्तद्भक्षणता। अतिचारता चास्यपकबुट्या भक्षयनः ४ · तृच्छोसहिभक्रवणय त्ति ' तुच्छा-असारा ओषधयो-अनिष्पन्नमुद्रफलीप्रभतयः । तद्भक्षणे हि महती विराधना म्बन्पा च तन्कार्यतृभिरिति । विवकिनाचित्नाशिना ता अचित्तीकृत्य न भक्षणाया भवन्ति । तत्करणेनापि भक्षणेऽतिचारो भवति व्रतसापक्षन्वात्तम्येनि ५ इह च पनातिचाग इत्युपलक्षणमात्रमेवावमयं, यनो मधुमद्यमांसरात्रिभोजनादितिनापनाभागातिक्रमादिभिरनेके ने सम्भवन्तानि । 'कम्मी भि'न्यादि कमनी यदृपभागवतं " खरकमादिकं कम प्रत्याख्यायि" इत्येवंरूप, नत्र श्रमणोपासकेन पञ्चदशपादानानि वजनीयानि ॥ 'इङ्गालकम्म नि' अङ्गारकरणपूर्वकम्तादिक्रय एवं यदन्यदपि वाहसमारम्भपूर्वक जीवनमिष्टकाभाण्डकादिपाकरूपं

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118