Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 7
________________ ॥ अर्हम || ॥ श्रीनेमि - विज्ञान- कस्तूर- यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः परिशिष्टपर्व प्रथमः सर्गः वन्दे महावीरजिनं वरेण्यं स्वर्गापवर्गद्रुमराजकन्दम् । सुरासुरैः पूजितपादपद्मं वचोऽमृतांशूद्भूतहृत्तमस्कम् ॥ १ ॥ यद् हैमचन्द्रं परिशिष्टपर्व श्रीनेमिविज्ञानपदाब्जभृङ्गः । शुभङ्करोऽहं विदधे तदेव गद्यानुबद्धं सुखबोधहेतोः ॥ २ ॥ अस्यैव जम्बूद्वीपस्य दक्षिणे भरतार्द्ध भूमिमुखमण्डनं मगधनामा देशोऽस्ति । तस्मिन् मगधदेशे गोष्ठा ग्रामसदृशाः, ग्रामाश्च पुरसदृशाः, पुराणि चाऽद्भुतलक्ष्म्या खेचरनगरसदृशानि तत्र कृषीवलैरेकवारमुप्तानि धान्यानि पुनः पुनर्दूर्वावत् प्ररोहन्ति, प्रजास्तु सुषमाकालभवा इव नीरोगा निर्भयाः सन्तुष्टा दीर्घायुषस्तत्र वसन्ति । गावस्तत्र सदा प्रसवशालिन्यः कुण्डोध्न्यः सुव्रता अहर्निशं कामधेनव इव कामदोह्याः। भूमिश्च सर्वत्रोर्वरैव । समये मेघो वर्षति । तस्मिन् धर्मैकगेहे मगधदेशे सर्वो लोको धर्मकर्मपरायणः ।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 128