Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 7
________________ 12 विषयः वसुपुत्राणां केषाञ्चित् देवताभिर्वधोऽन्येषामन्यत्र गमनं च......... सगरेण कूटेन परिणयनम् ............... पर्वत-शाण्डिल्ययोर्लोकवञ्चनम् ... पर्वतस्याऽसुरसहायेनाऽसदुपदेशादिना लोके यज्ञप्रवर्त्तनम् ............. असुरेण सुलसा-सगरयोविनाशः .......... नारदजन्मादिवृत्तान्तो, रावणेन कनकप्रभापरिणयनं च ......... सुमित्र-प्रभव-मधु-चमरेन्द्राणां कथा ....... नलकुबरेण कुम्भकर्णादिपराजयः.... रावणेन नलकुबरनिग्रहः ................. रावणेनेन्द्रनृपनिग्रहः .............................. सहस्रारप्रार्थनयेन्द्रस्य रावणान्मुक्तिः............... इन्द्रस्य पराजयहेतुः पूर्वभववृत्तान्तो मोक्षश्च .. तृतीयः सर्गः पवनञ्जयाऽञ्जनासुन्दर्योर्जन्मादिवृत्तान्तः ..... पवनञ्जयाऽजनासुन्दोविवाहनिश्चयः. पवनञ्जयाऽजनासुन्दोविवाहः ................ रावणेनाऽऽहूतस्य प्रस्थितस्य पवनञ्जयस्य चिरात्त्यक्ताञ्जनासमागमः .... १०१ अञ्जनाया गर्भधारणं, निर्वासनं, वने मुनिप्राप्तिश्च ... अञ्जनापूर्वभववृत्तान्तः ... अञ्जनायाः सिंहात् त्राणम् . हनुमतो जन्मवृत्तान्तः ............... हनुमतः श्रीशैलनामकरणम् . पवनवेगस्याऽजनान्वेषणं, चिताप्रवेशाद्वारेणाऽज्जनासमागमो, हनुमतो यौवनं च...... रावणेन वरुणपराजयः ... चतुर्थः सर्गः वज्रब्राहोः प्रव्रज्या ................ कीर्तिधरस्य प्रव्रज्या...................... ................ ११० विषयः सुकोशलस्य प्रव्रज्या .......... कीर्तिधर-सुकोशलयोर्मुक्तिः सोदासजन्म, मांसभक्षणप्रवृत्तिः, श्रावकत्वं च..... सोदासवंशवर्णने दशरथवृत्तान्तः ............ दशरथ-कैकेयोर्विवाहः ............. दशरथस्य रावणप्रेरितविभीषणात् त्राणम् .. रामादीनां जन्म.............. भामण्डलजन्मादिवृत्तान्तः. रामस्याऽयोध्यागमनं, राम-सीतयोविवाहश्च .............. सीतापमानीतनारदप्रेरितेन चन्द्रगतिना जनकनिग्रहः ........... राम-सीतादीनां धनुर्भङ्गादिनां विवाहवृत्तान्तः .......... दशरथस्य वैराग्यम् ............................ सत्यभूतिमुनिना भामण्डलवृत्तान्तकथनम् .. दशरथपूर्वभववृत्तान्तः..... रामादीनां वनगमनवृत्तान्तः .......................... भरतेन प्रार्थितस्याऽपि रामस्य वनादपरावृत्तिः पञ्चमः सर्गः वज्रकर्णस्याऽभिग्रहग्रहणवृत्तान्तः ............ वज्रकणे सिंहोदरकोपः ...... सिंहोदरेण वज्रकर्णपुररोधः ............ लक्ष्मणेन सिंहोदरनिग्रहः, कन्याशतत्रयपरिणयनं च ................... पुंवेषकल्याणमालावृत्तान्तः लक्ष्मणेन काकम्लेच्छनिग्रहो, वालिखिल्यमोचनं च................... लक्ष्मणेन द्विजनिग्रहः. गोकर्णयक्षनिर्मितपुरे रामादीनां निवास: रामस्य कपिलानुग्रहः, कपिलस्य प्रव्रज्या च ......................... वर्षापगमे रामादीनां प्रस्थानम् . .......................... लक्ष्मणेन वनमालात्राणम् .................. ............. ................१०९

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 129